________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१०६॥
कल्पद्रुम कलिका बृत्तियुक्त. व्याख्या.
तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव-सबोवरोहेणं, सवपुप्फ-गंध-वत्थ-मल्ला-लंकारविभूसाए, सवतुडिअसदनिनाएणं महया इड्डीए, महः या बलेणं, महया वाहणेणं, महया समुदएणं, महया वरतुडिअजमगसमगपवाइएणं, संखपणव-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरज-मुइंग-दुंदुहिनिग्घोसनाइयरवेणं उस्सुकं, उक्कर, उक्किटुं, अदिजं, अमिजं, अभडप्पवेसं, अदंडकोदंडिम, अधरिमं, गणिआवरनाडइज्जकलियं, अणेगतालायराणुचरिअं, अणु अमुइंगं, (ग्रं. ५०० ) अमिलायमल्लदामं, पमुइअपक्कीलियसपुरजण-जाणवयं दसदिवसं ठिईवडियं करेइ ॥ ततः सिद्धार्थो राजा यत्र व्यायामशाला परिश्रमकरणशाला तत्राऽऽगत्य परिश्रमं विधाय पश्चात् तैलमर्दनम्, ततः लानं च, विलेपनं च कृत्वा सम्यग् वस्त्राणि परिधाय, सर्वशृङ्गाराणि धृत्वा, सर्वाऽन्तःपुरेण सहितः, सर्वपुष्पैः सहितः, सर्वगन्धेन अबीरादिचूर्णेन सहितः, सर्ववस्त्रैः पकूलादिभिस्तथा सर्वैर्माल्यग्रन्धितपुप्पैः, सवैमुकुटादिभिः, सर्वैः त्रुटितादिवादित्राणां प्रतिशब्देन सहितः तथा महत्या ऋद्ध्या, महत्या युक्त्या,
॥१०६॥
For Private and Personal Use Only