SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थापयत । एवं खयं कुरुत, अन्येभ्यश्च कारयत । पुनपसहस्रम् , मुशलसहस्रम् ऊर्ध्वं कुरुत, ऊर्ध्वं कृत्वा मम इमाम् आज्ञा अर्पयत तए णं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टा-जाव-हिअया करयल- | जाव-पडिसुणित्ता, खिप्पामेव कुंडपुरे नगरे चारगसोहणं, जाव-उस्सवित्ता जेणेव सिद्धत्थे । राया ( खत्तिए) तेणेव उवागच्छंति, उवागच्छित्ता करयल-जाव-त्तिकद्दु सिद्धत्थस्स रण्णो | एयमाणत्तियं पञ्चप्पिणंति ॥ १० ॥ ततः पश्चात् ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् उक्ताः सन्तो हर्षिताः, तुष्टाः हस्तौ संयोज्य पूर्वोभक्तम् आदेशम् अङ्गीकृत्य त्वरितं क्षत्रियकुण्डग्रामे नगरे बन्दिजनमोचनं चक्रुः, पश्चात् सर्व यूपसहस्र-मुशल सहस्रस्य मङ्गलार्थम् ऊवीकरणं कृत्वा, कारयित्वा यत्र सिद्धार्थो राजा तिष्ठति तत्र ते कौटुम्बिकपुरुषा आगत्य हस्तौ संयोज्य राजानं प्रति आज्ञा पश्चात् समर्पयन्ति-इति वदन्ति हे स्वामिन् ! त्वदीयाम् आज्ञां कृत्वा । वयम् आगताः स्म, इति उक्त्वा नमस्कुर्वन्ति । For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy