________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र ॥२४८॥
परं अमिवर्धिते संवत्सरे तु आषाढचतुर्मास्या विंशत्या दिनैः पर्युषणां समाराधयतां साधूनां कार्तिक्यन्तं यावद् दिवसानां शतं तिष्ठत्येव । कल्पद्रुम एतच नांगीवत्तिकारैः खरतरगच्छाधीशेः भगवद्धिरमयदेवसूरिभिरपि वकीयस्थानाङ्गवृत्ती समभ्यधायि । तथा च तत्पाठसाक्ष्यम- कलिका
चतर्मासप्रमाणो वर्षाकालः प्रावृद्ध इति विवक्षितः, तत्र सप्ततिदिनप्रमाणे प्रावृषे द्वितीये भागे तावद् न कल्पते एवं गन्तुम, प्रथमभागेऽपिकावृत्तियुक्तं. पञ्चाशहिनप्रमाणे, विंशतिदिनप्रमाणे वा न कल्पते, जीवव्याकुलभूतत्वात् । उक्तं च-"एत्थ य अणभिग्गहियं, वीसइराई सवीसइमासं ।। व्याख्या. तेण परं अभिग्गहियं, गिहिणार्य कत्तियं जाव"त्ति ॥ १॥ अनभिगृहीतम् अनिश्चितम्, अशिवादिभिर्निर्गमनभावात् । आह च-असि-| वादिकारणेहिं, अहवा वासं न सुट्ट आरद्धं । अमिवडियम्मि वीसा, इयरेसु सवीसइमासो" ॥१॥ यत्र संवत्सरेऽधिकमासको भवति । तत्र आषाढ्या विंशतिं दिनानि यावद् अनभिप्रहिक आवासः, अन्यत्र सविंशतिरात्रं मासं पञ्चाशतं दिनानि इति । अत्र चैते दोषाः"छक्कायविराहणया, आवडणं विसमखानुकंटेसु । बुज्झण-अभिहण रुक्खोल्सावप्पतेण उवचरए ॥१॥ अखुन्नेसु पहेसु पुढवी उद्गं च होइ दुविहं तु । उल्लपयावण अगणि इहरा पणओ-हरिय कुंथु"त्ति॥२॥इत्यादि ॥ तथा समवायांगसूत्रवृत्तौ अपि एवम् “समणे भगवं महावीरे वासाणं सवीसइराए मासे वइकंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पज्जोसवेइ" "अथ-'समणे' इत्यादि, वर्षाणां चतुर्मासीप्रमाणस्य वर्षाकालस्य सविंशतिदिवाऽधिके मासे व्यतिक्रान्ते-पञ्चाशति दिनेषु अतीतेषु इत्यर्थः, | सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपदशुक्लपञ्चम्याम् इत्यर्थः । वर्षासु आवासः वर्षावास:-वर्षाऽवस्थानम् , 'पज्जोसवेइ'त्ति परिवसति सर्वथा करोति । पञ्चाशति-प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमपि आश्रयति । अतिभाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादौ अपि निवसति इति हृदयम्"। तथा श्रीनिशीथचूणौँ ।
॥२८॥ दशमोद्देशकेऽपि एवमेवामिहितम् । तथैवम्-"अभिवडियवरिसे वीसतिराते गते गिहिणा तं करेंति, तीसु चंद्वरिसे सवीसतिराते मासे
For Private and Personal Use Only