SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥२४८॥ परं अमिवर्धिते संवत्सरे तु आषाढचतुर्मास्या विंशत्या दिनैः पर्युषणां समाराधयतां साधूनां कार्तिक्यन्तं यावद् दिवसानां शतं तिष्ठत्येव । कल्पद्रुम एतच नांगीवत्तिकारैः खरतरगच्छाधीशेः भगवद्धिरमयदेवसूरिभिरपि वकीयस्थानाङ्गवृत्ती समभ्यधायि । तथा च तत्पाठसाक्ष्यम- कलिका चतर्मासप्रमाणो वर्षाकालः प्रावृद्ध इति विवक्षितः, तत्र सप्ततिदिनप्रमाणे प्रावृषे द्वितीये भागे तावद् न कल्पते एवं गन्तुम, प्रथमभागेऽपिकावृत्तियुक्तं. पञ्चाशहिनप्रमाणे, विंशतिदिनप्रमाणे वा न कल्पते, जीवव्याकुलभूतत्वात् । उक्तं च-"एत्थ य अणभिग्गहियं, वीसइराई सवीसइमासं ।। व्याख्या. तेण परं अभिग्गहियं, गिहिणार्य कत्तियं जाव"त्ति ॥ १॥ अनभिगृहीतम् अनिश्चितम्, अशिवादिभिर्निर्गमनभावात् । आह च-असि-| वादिकारणेहिं, अहवा वासं न सुट्ट आरद्धं । अमिवडियम्मि वीसा, इयरेसु सवीसइमासो" ॥१॥ यत्र संवत्सरेऽधिकमासको भवति । तत्र आषाढ्या विंशतिं दिनानि यावद् अनभिप्रहिक आवासः, अन्यत्र सविंशतिरात्रं मासं पञ्चाशतं दिनानि इति । अत्र चैते दोषाः"छक्कायविराहणया, आवडणं विसमखानुकंटेसु । बुज्झण-अभिहण रुक्खोल्सावप्पतेण उवचरए ॥१॥ अखुन्नेसु पहेसु पुढवी उद्गं च होइ दुविहं तु । उल्लपयावण अगणि इहरा पणओ-हरिय कुंथु"त्ति॥२॥इत्यादि ॥ तथा समवायांगसूत्रवृत्तौ अपि एवम् “समणे भगवं महावीरे वासाणं सवीसइराए मासे वइकंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पज्जोसवेइ" "अथ-'समणे' इत्यादि, वर्षाणां चतुर्मासीप्रमाणस्य वर्षाकालस्य सविंशतिदिवाऽधिके मासे व्यतिक्रान्ते-पञ्चाशति दिनेषु अतीतेषु इत्यर्थः, | सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपदशुक्लपञ्चम्याम् इत्यर्थः । वर्षासु आवासः वर्षावास:-वर्षाऽवस्थानम् , 'पज्जोसवेइ'त्ति परिवसति सर्वथा करोति । पञ्चाशति-प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमपि आश्रयति । अतिभाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादौ अपि निवसति इति हृदयम्"। तथा श्रीनिशीथचूणौँ । ॥२८॥ दशमोद्देशकेऽपि एवमेवामिहितम् । तथैवम्-"अभिवडियवरिसे वीसतिराते गते गिहिणा तं करेंति, तीसु चंद्वरिसे सवीसतिराते मासे For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy