SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ अष्टमी वाचना स्थविरावली व्याख्यायते । ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥१॥ से केणटेणं भंते! एवं वुच्चइ-समणस्त भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥२॥ तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य नव गणाः, एकादश गणधराश्च अभवन् । 'से केण'त्ति 'से' शब्दः, अथशब्दार्थः, केनार्थेन कारणेन हे भदन्त ! एवमुच्यते-गणा नव, गणधरा एकादश। कथम्? यतः-'जावइया जस्स गणा तावइया गणहरा तस्स'त्ति वचनात् , यस्य तीर्थङ्करस्य यावन्तोगणा भवन्ति तावन्तस्तस्य गणधरा भवन्ति । सर्वजिनानांगणधर-गणयोस्तुल्यत्वेऽपि श्रीवीरस्य कथम् एवम् ? तत्रोत्तरमाहअकम्पिता-ऽचलभात्रोरेकरूपैव वाचना जाता, एवं मेतार्य-प्रभासयोरपि; एकैव वाचना प्रजाता। समुदायो हि गणः, इति नव गणाः ॥ समणस्स भगवओ महावीरस्स जिट्टे इंदभूई अणगारे गोयमगुत्ते णं पंच समणसयाई वाएइ, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy