________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्रं ॥११८॥
तेषां देवानाम् अयम् आचारोऽस्ति-तीर्थंकरस्य दीक्षाऽवसरे आगत्य मधुर वाग्भिः दीक्षाऽवसरं ज्ञापयन्ति । ते कल्पद्रुम किं वदन्ति तदाह
कलिका हे स्वामिन् ! त्वं जय जय, त्वं समृद्धिं भज, अथवा जगजीवहितं कुरु, पुनर्भद्रकारी सर्वजीवानां भव ।
वृचियुक्तं.
व्याख्या. अहो क्षत्रियवरवृषभ ! तव भद्रं भवतु । अहो लोकनाथ ! त्वं बुध्यख । जगजीवानां हितं धर्म प्रवर्तय-धर्मतीर्थं प्रकटीकुरु इति वचनानि जयजयशब्दपूर्वकं देवा वदन्ति । 'पुत्विं च णं०' पूर्वमपि मनुष्यस्य योग्यो-यो । गृहस्थधर्मः स्त्रीसेवनादिलक्षणः, तस्माद् भगवतो मनो विरक्तम् आसीत् । ततश्च देवानां पुनर्वचनाद् अवधिज्ञानेन दीक्षाऽवसरं ज्ञात्वा, हिरण्यादिकं परिग्रहं त्यक्त्वा, विगोप्य हिरण्यादिकं धरियां निखातं प्रकटीकृत्य आत्मीयगोत्रीयाणां विभागं कृत्वा दत्तं । अथ भगवतो दीक्षाऽवसरं वदति
ते णं काले णं, ते णं समये णं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे, पढमे पक्खे, मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खे णं पाईणगामिणीए छायाए ॥११॥ पोरसीए अभिनिविट्ठाए पमाणपत्ताए सुबए णं दिवसे णं विजए णं मुहुत्ते णं चंदप्पभाए सियाए सदेवमणुयाए सुराए परिसाए समणुमग्गमाणमग्गे संखिय-चक्किय-नंगलिय-मुहमंग
For Private and Personal Use Only