SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिय-वद्धमाण-पूसमाण-घंटियगणेहिं ताहिं इवाहिं, जाव० वग्गूहिं अभिनंदमाणा, अभिथुबमाणा एवं बयासी-॥ १०७॥ तस्मिन् काले, तस्मिन् समये श्रमणो भगवान महावीरो यो हेमन्तस्य शीतकालस्य प्रथमे मासे, प्रथमे पक्षे, मार्गशीर्षकृष्ण पक्षे दशमीदिवसे, पूर्वदिग्गामिन्यां छायायां वर्धमानायां पाश्चात्ये प्रहरप्रमाणे दिवसे स्थिते सति, सुव्रते नाम्नि दिवसे, विजये नाम्नि मुहर्ने, चन्द्रप्रभानाम्न्यां शिबिकायां देवैमनुष्यैश्च सहितायां यस्मिन् समये नन्दिवर्धनेन नृपेण भगवतो दीक्षायाः महोत्सवः प्रारब्धः, तम्मिन् अवसरे समस्ता इन्द्रा आसनप्रकम्पेण अवधिना ज्ञात्वा तत्र आजग्मुः । जन्ममहोत्सवबद् दीक्षामहोत्सवं चक्रुः, स्नान-विलेपनादिकं चक्रुः ।। भगवतः पूर्व नन्दिवर्धनेन दीक्षामहोत्सवः कृतः, तदनन्तरम् इन्द्रः कृतः। शिविका एका नन्दिवर्धनेन कारिता, एका इन्द्रेण विहिता, सा शिविका चन्द्रप्रभा नाम्ना वर्तते-पञ्चाशद्धनुपपलम्बा, पञ्चविंशतिधनुर्विस्तीर्णा, षत्रिंशद्धनुःप्रमाणा उच्चस्तरा तन्मध्ये भगवतो निषीदनाथ सौवर्ण, रत्नजटितं सिंहासनं वर्तते । अथ राज्ञा कारितायां शिविकायां चेत् तिष्ठति तदा इन्द्रो मनमि यते । इन्द्रर्विहितायां चेत् तिष्ठति तदा राजा दयते । ततो देवप्रभावाद् उभयोरपि ऐक्यम् एव संजायते, तत्र भगवान् पूर्वाऽभिमुखस्तिष्ठति, प्रभोदक्षिणतः कुलम For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy