________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तए णं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए एयमट्टं सोचा, निसम्म हट्टे, तुट्टे, चित्तमाणंदिते, पीयमणे, परमसोमणसिए, हरिसवसविसप्पमाणहिअए करयल-जाव-ते सुमिणलक्खणपाढगे एवं वयासी-॥ ८१ ॥ एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया ! इच्छियमेयं० पडिच्छियमेयं० इच्छियपडिच्छियमेयं देवाणुप्पिया ! सच्चे णं एसमटे से जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता ते सुविणलक्खणपाढए विउलेणं असणेणं, पुप्फ-वत्थ-गंध-मल्ला-ऽलंकारेणं सकारेइ, सम्माणेइ, । सकारित्ता, सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ, दलइत्ता पडिविसज्जेइ ॥ ८॥ ततः सिद्धार्थो राजा तेभ्यः स्वप्नलक्षणपाठकेभ्यः चतुर्दशस्वप्नानाम् अर्थ श्रुत्वा हर्षितः, संतुष्टः, चित्ते आनन्दितः सन् तेभ्यः एवम् अवादीत्-अहो देवाऽनुप्रियाः! यद् भवद्भिरुक्तं तत् तथैव, पुनः अवितथम्-असत्यं नास्ति । अस्माभिरपि अयम् एव अर्थोऽभिलषितः, भवद्भिरपि स एव उक्तः तस्माद् आवयोर्विचार एक एव संजातः । योऽर्थो भवद्भिः कथितः, यो हेतुर्भवद्भिरुक्तः स सर्वोऽपि सत्य एव । सिद्धार्थो राजा एवम् उक्त्वा
For Private and Personal Use Only