SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मप्यवग्रहं विना न स्थेयम् , यत्रोपाश्रयात् सार्द्धद्विक्रोशी भिक्षाभ्रमणं भवति तत्र गच्छताम् , आगच्छतां च पञ्चक्रोशभूमिर्भवति । चतुर्दिक्षु, अझै-ऽधोभागे च सार्द्धद्विक्रोशी कल्पते । यत्र खलु पर्वतस्य मध्यदेशे उपाजाश्रयो भवति, सार्द्धद्विक्रोश्युपरि ग्रामोऽस्ति, नीचैरपि सार्द्धद्विक्रोशी ग्रामोऽस्ति तत्राहार-पानीयार्थं ब्रजतः साधोः सक्रोशं योजनं भवति । वर्षाकाले स्थितानां साधूनाम्, साध्वीनामुपाश्रया भिक्षाचर्या गन्तुमाऽऽगन्तुं च सर्वासु दिक्षु सक्रोशं योजनं कल्पते, इति द्वितीया समाचारी ॥२॥ अथ साधूनां नित्योदक-नदीलङ्घनरूपां तृतीयां समाचारी वदति जत्थ नई निच्चोयगा, निञ्चसंदणा, नो से कप्पइ सबओ समंता सकोसं जोयणं भिक्खायरियाए गंतुं, पडिनियत्तए ॥ ११ ॥ एरावई कुणालाए, जत्थ चक्किया सिया, एगं पायं जले किच्चा एगं पायं थले किच्चा, एवं चकिया एवं णं कप्पइ सवओ समंता सकोसं भिक्खायरियाए गंतुं, पडिनियत्तए ॥१२॥ एवं च नो चक्किया, एवं से नो कप्पइ सवओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं, पडिनियत्तए ॥ १३ ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy