SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रंन्तरे संहृतो नीतः, निर्वृतस्तु स्वातिनक्षत्रे कार्तिकामावास्यायामिति ॥ | कल्पद्रुम | एतस्मिन् पाठे श्रीआदीश्वरात् षष्ठस्य पद्मप्रभस्य च्यवन-जन्म-दीक्षा-ज्ञानोत्पत्ति-निर्वाणलक्षणानि पञ्च कल्याणकानि प्रतिपादितानि । तद्वत कलिका ॥१४॥ सुविधि-शीतलप्रभृतिपार्श्वपर्यन्तत्रयोदशतीर्थकराणां पञ्च पञ्च कल्याणकानि दर्शितानि । तेन त्रयोदशतीर्थकराणां पञ्चषष्टिः (६५)कल्याणकानि || वृत्तियुक्त. जातानि । तथैव विशेषेण चतुर्दशश्रीवीरस्य अपि च्यवन–गर्भसंक्रमण-जन्म-दीक्षा-ज्ञानोत्पत्तिलक्षणं कल्याणकपञ्चकं सुस्पष्टमेव निष्टङ्कि- व्याख्या. तम् । तस्माद् उपर्युक्तव्याख्यानुसारेण पद्मप्रभादिवीरपर्यन्तचतुर्दशतीर्थकराणां कल्याणकपश्चकगणनया सर्वकल्याणकमीलनेन सप्ततिः (७०) कल्याणकानि भवन्ति । तथा वृत्तिकारश्रीअभयदेवसूरिणा षष्ठं “निर्वृतस्तु स्वातिनक्षत्रे कार्तिकामावास्यायाम्" इति वीरस्य षष्ठकल्याणकं प्रकटतया दर्शितम् । तथा तीर्थकरस्य च्यवनादेः कल्याणकतया अनादितः प्रसिद्धेः च्यवनादिकथनात् च्यवनादि कल्याणकानि ज्ञेयानि । यथा श्रीकल्पसूत्रे श्रीपार्श्वनाथचरित्राऽधिकारे "तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था तं जहा विसाहाहिं चुए चइत्ता गम्भं वकंते । १।। विसाहाहि जाए । २ । विसाहाहि मुंडे भवित्ता अगाराओ अणगारिअं पवइए । ३ विसाहाहिं अणंते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे, पडिपुण्णे, केवलवरनाण-दसणे समुप्पन्ने । ४ । विसाहाहिं परिनिब्बुए । ५।" MI अस्मिन् पाठे यद्यपि कल्याणकशब्दो नैव दृश्यते तथापि सर्वेषाम् अनुमतं कल्याणकव्याख्यानं क्रियते तथा कल्याणकशब्दाऽभावेऽपि सर्वत्र च्य वनादिकथनातू कल्याणकत्वं ज्ञेयम्. किश्च तीर्थकरस्य देवलोकात् च्यवने, मातृगर्भाद् जन्मनि, वनखण्डे दीक्षायाम् ,उद्यानादौ केवलज्ञानसमुत्पादे, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy