SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥२८२॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. लणापर्वदिनमागतम् । तद्दिने उदायनभूपश्चण्डप्रद्योतनस्य भोजनदानादेशं सूपकाराय दत्त्वा स्वयं पौषधं जग्राह। सूपकारश्चण्डप्रद्योतनपाचे आगत्य उदायिननृपस्य पौषधमुक्त्वा भोजनस्य प्रार्थनां चकार । चण्डप्रद्योतेनेन ज्ञातम्-अद्य मां विषं दत्त्वा हनिष्यतीति विचार्य भीतेन पौषधमिषं कृत्वा स्थीयते स्म, भयादुपवासः कृतः। तच्छुत्वा उदायनो नृपः पौषधशालातः समुत्थाय, 'साधर्मिके बद्धे सति कथं मम पौषधं कल्पते, भयादपि | मत्साधर्मिकोऽयं जात इति विचिन्त्य' निगडं भत्वा, क्रोधभावं क्षामयित्वा, मिथ्यादुष्कृतं परस्परं दत्त्वा, प्रतिक्रमणमेकत्र कृत्वा प्रातः पारणां कारयित्वा स्वपुरी प्रेषयामास । एवमन्यैरपि अस्मिन् पर्वण्यागते सति | मुनिभिः, श्राद्धैश्च क्षन्तव्यं क्षमयितव्यम् ॥ इति चतुर्विशतितमी समाचारी ॥२४॥ अथ उपाश्रयत्रयकल्पनविषया पञ्चविंशतितमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा तओ उवस्सया गिण्हित्तए, तं जहा०-वेउविया, पडिलेहा, साइजिया पमजणा ॥ ६॥ अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च गृहीतुं त्रय उपाश्रयाः कल्पन्ते, तं शब्देन तत्रोपाश्रये| | "वेचिया पडिलेहा" वारं २ दृष्टिप्रतिलेखना कार्या, उपाश्रयस्याऽयं विधिः पुनः 'साइजिया पमजणा' शब्देन ॥२८२॥ गहीसूत्राय उपाश्चयाः कल्पनो, तं शब्देन तत्रोपाध्ये For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy