________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२८२॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
लणापर्वदिनमागतम् । तद्दिने उदायनभूपश्चण्डप्रद्योतनस्य भोजनदानादेशं सूपकाराय दत्त्वा स्वयं पौषधं जग्राह।
सूपकारश्चण्डप्रद्योतनपाचे आगत्य उदायिननृपस्य पौषधमुक्त्वा भोजनस्य प्रार्थनां चकार । चण्डप्रद्योतेनेन ज्ञातम्-अद्य मां विषं दत्त्वा हनिष्यतीति विचार्य भीतेन पौषधमिषं कृत्वा स्थीयते स्म, भयादुपवासः कृतः। तच्छुत्वा उदायनो नृपः पौषधशालातः समुत्थाय, 'साधर्मिके बद्धे सति कथं मम पौषधं कल्पते, भयादपि | मत्साधर्मिकोऽयं जात इति विचिन्त्य' निगडं भत्वा, क्रोधभावं क्षामयित्वा, मिथ्यादुष्कृतं परस्परं दत्त्वा, प्रतिक्रमणमेकत्र कृत्वा प्रातः पारणां कारयित्वा स्वपुरी प्रेषयामास । एवमन्यैरपि अस्मिन् पर्वण्यागते सति | मुनिभिः, श्राद्धैश्च क्षन्तव्यं क्षमयितव्यम् ॥ इति चतुर्विशतितमी समाचारी ॥२४॥
अथ उपाश्रयत्रयकल्पनविषया पञ्चविंशतितमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा तओ उवस्सया गिण्हित्तए, तं जहा०-वेउविया, पडिलेहा, साइजिया पमजणा ॥ ६॥
अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च गृहीतुं त्रय उपाश्रयाः कल्पन्ते, तं शब्देन तत्रोपाश्रये| | "वेचिया पडिलेहा" वारं २ दृष्टिप्रतिलेखना कार्या, उपाश्रयस्याऽयं विधिः पुनः 'साइजिया पमजणा' शब्देन
॥२८२॥
गहीसूत्राय उपाश्चयाः कल्पनो, तं शब्देन तत्रोपाध्ये
For Private and Personal Use Only