SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अर्थ:-हे स्वामिन् ! इमां मृगी मम हृदयहारिणी वल्लभां मा प्रहर, मा प्रहर, खामिन् ! अब मरणादपि प्रियतमाया विरहो दुस्सहः, तस्मात् पूर्व अहं हन्तव्यः, पश्चादेषा हन्तव्या । तदा हरिणी अपि खकीयभारं हरिणं प्राहHT एसो पसन्नवयणो तिहुयणसामी अकारणो बंधू । ता विन्नवेसु वल्लह ! रक्खत्थं सवजीवाणं ॥१॥ अर्थ:-हे स्वामिन् ! अयं नेमिखामी प्रसन्नवदनोऽस्ति, त्रिभुवनखामी निष्कारणो बन्धुर्विज्ञाप्या-रक्षार्थ सर्वजीवानां अस्याऽग्रे विज्ञप्तिः करणीया इत्यर्थः-तदा हरिण्या प्रेरितो हरिणो नेमि प्रत्याह| निझरणे नीरपाणं अरण्णतिणभक्खणं च वणवासो।अम्हाण निरवराहाण जीवियं रक्ख रक्ख पहो! ॥१॥ अर्थः-खामिन् ! अस्माकं निरपराधानां जीवितं रक्ष रक्ष, अस्माकं कोऽपराधः? वयं निर्जराणां पानीयं पिया17मः, अरण्यतृणानां भक्षणं कुर्मः, वने वसामः, कस्यापि विकृतं न कुर्मः, एवं सर्वे जीवा खकीयभाषया प्रभोः |अग्रे विज्ञप्तिकां कुर्वन्ति । भगवान ज्ञानेन तेषां विज्ञप्ति ज्ञात्वा पशुपालकान् प्राह-भो भोः पशुपालकाः! भवन्तः इमान् पशून मोचयन्तु, इत्युक्त्वा सर्वान् जन्तून् मोचयित्वा खयं तोरणादेव पश्चात् चचाल, तावत् समुद्रविजयेन शिवादेव्या च रथाऽग्रे आगत्य रथो रुद्धः, हे पुत्र! पूर्वमस्मन्मनोरथान् पूरय, एकवारं वधू परिणीय तव वधूमुखं अस्मान् दर्शयित्वा भोगान् भुक्त्वा पश्चाद् दीक्षांगृहाण, त्वं मातापित्रोभक्तोऽसि, तस्माद् अस्माकं मिन् ! अस्माकं मा, वने वसामा: विज्ञप्ति ज्ञात्वा पशुपा तोरणादेव पश्चात , एकवारं वधू पा तव वधूमुखं अस्मान्या च रथाऽये आगत्यान जन्तून मोचयित्वा पशुपालकान पाई सर्वे जीवा स्वक For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy