________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अर्थ:-हे स्वामिन् ! इमां मृगी मम हृदयहारिणी वल्लभां मा प्रहर, मा प्रहर, खामिन् ! अब मरणादपि प्रियतमाया विरहो दुस्सहः, तस्मात् पूर्व अहं हन्तव्यः, पश्चादेषा हन्तव्या । तदा हरिणी अपि खकीयभारं
हरिणं प्राहHT एसो पसन्नवयणो तिहुयणसामी अकारणो बंधू । ता विन्नवेसु वल्लह ! रक्खत्थं सवजीवाणं ॥१॥
अर्थ:-हे स्वामिन् ! अयं नेमिखामी प्रसन्नवदनोऽस्ति, त्रिभुवनखामी निष्कारणो बन्धुर्विज्ञाप्या-रक्षार्थ सर्वजीवानां अस्याऽग्रे विज्ञप्तिः करणीया इत्यर्थः-तदा हरिण्या प्रेरितो हरिणो नेमि प्रत्याह| निझरणे नीरपाणं अरण्णतिणभक्खणं च वणवासो।अम्हाण निरवराहाण जीवियं रक्ख रक्ख पहो! ॥१॥
अर्थः-खामिन् ! अस्माकं निरपराधानां जीवितं रक्ष रक्ष, अस्माकं कोऽपराधः? वयं निर्जराणां पानीयं पिया17मः, अरण्यतृणानां भक्षणं कुर्मः, वने वसामः, कस्यापि विकृतं न कुर्मः, एवं सर्वे जीवा खकीयभाषया प्रभोः |अग्रे विज्ञप्तिकां कुर्वन्ति । भगवान ज्ञानेन तेषां विज्ञप्ति ज्ञात्वा पशुपालकान् प्राह-भो भोः पशुपालकाः! भवन्तः इमान् पशून मोचयन्तु, इत्युक्त्वा सर्वान् जन्तून् मोचयित्वा खयं तोरणादेव पश्चात् चचाल, तावत् समुद्रविजयेन शिवादेव्या च रथाऽग्रे आगत्य रथो रुद्धः, हे पुत्र! पूर्वमस्मन्मनोरथान् पूरय, एकवारं वधू परिणीय तव वधूमुखं अस्मान् दर्शयित्वा भोगान् भुक्त्वा पश्चाद् दीक्षांगृहाण, त्वं मातापित्रोभक्तोऽसि, तस्माद् अस्माकं
मिन् ! अस्माकं मा, वने वसामा: विज्ञप्ति ज्ञात्वा पशुपा तोरणादेव पश्चात , एकवारं वधू पा
तव वधूमुखं अस्मान्या च रथाऽये आगत्यान जन्तून मोचयित्वा पशुपालकान पाई सर्वे जीवा स्वक
For Private and Personal Use Only