SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ६० ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir लिलावायक पक्खणं, सुविसद - घण-कसिण-सह- लंवंतकेसहत्थं, पउमद्दहकमलवासिणं सिरिभगवई पिच्छ, हिमवंत सेलसिहरे दिसागइंदोरूपीवरकराभिसिन्च्चमाणं ॥ ४ ॥ ३६ ॥ ततः पश्चात् पूर्णचन्द्रवदना त्रिशला श्रीलक्ष्मीदेवतां पश्यति । परं सा लक्ष्मीदेवता कुत्र तिष्ठति तदुच्यते-उच्चैर्हिमाचल पर्वतस्य मस्तके पद्मद्रहोऽस्ति तस्य मध्ये कमलं वर्तते तत्र संस्थिताऽस्ति । यस्याः प्रशस्तं रूपं वर्तते । अत्र श्रीभद्रबाहुखामी तस्याः रूपं चरणयोर्नखेभ्य आरभ्य वर्णयति । प्रायेण देवतानां यदा वर्णनं क्रियते तदा चरणादेव क्रियते, यदा मनुष्याणां वर्णनं क्रियते तदा मस्तकाद् आरभ्य क्रियते, ततः कारणाद् यस्याः श्रीलक्ष्मीदेवतायाः चरणौ सम्यकप्रकारेण स्थापितौ स्वर्णस्य कच्छपौ इव दृइयेते, मध्ये उन्नतौ, पार्श्वतो निम्नौ । पुनर्यस्या लक्ष्मीदेवताया अत्युन्नताः, मुकुमालाः, स्निग्धाः, रक्ता नखाः सन्ति । तथा कर-चरणयोरनुलयः कमलपत्रवत् सुकुमालाः सन्ति । पुनर्यस्या लक्ष्मीदेवतायाः पिण्डिका कुरुविन्दवत् - कदलीस्थम्भवद् वृत्ता, आनुपूर्व्या पूर्व पत्तला वर्तते, उपरि उपरि स्थूला। पुनर्यस्या लक्ष्मीदेवताया जानुनी गुप्ते स्तः । तथा ऐरावणशुण्डावद् जङ्घा विराजते । तथा सुवर्णस्य कदीमेखलया विराजमानं शोणिचक्रम्-कटिप्रदेशं वर्तते । पुनरपि लक्ष्मीदेवताया नाभीप्रदेशात् स्तनसीमां यावद् रोमराजी विराजते । प्रायेण स्त्रीणां रोमाण्येव न भवन्ति, देवतानां तु विशे For Private and Personal Use Only कल्पद्रुम कलिका वृतियुक्त. व्याख्या. ३ ॥ ६० ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy