________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
कल्पद्रुम
कलिका
॥१७॥
वृत्तियुक्तं. व्याख्या.
ल्याणकावरोधिनी इति विदुषां विदितमेव । विशेषव्याख्यारूपग्रन्थेषु, विशेषतादर्शकमूलपाठेषु वा कल्याणकषटुं नामग्राहमेव संनिदर्शितम् , ततश्च 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् , इत्यादिभिर्लोकशास्त्रतर्कशास्त्रप्रसिद्धन्यायैः पूर्वोक्तसामान्यव्याख्यातो विशेषव्याख्यैव बलीयसी, ततश्च श्रीवीरस्य कल्याणकषटुमेव इति वनपाषाणरेखा । यच्चोच्यते कैश्चित् 'यदस्ति आश्चर्यभूतं लोक-शास्त्रव्यवहारातीतं तन्न | कल्याणकम् । अयं च श्रीवीरगर्भापहारोऽपि आश्चर्यरूप:-लोकातीतः, शास्त्रातीतश्च, ततः स कथं कल्याणकरूपः? इति । तदेतत् सर्वम| समीक्षिताभिधानम् । यदि परैरेवं नियम्यते 'यदस्ति आश्चर्यरूपं तन्न कल्याणकम् तदा तु पराभिमतः । श्रीमल्लिजिन सकलवृत्तान्त एव
आश्चर्यरूपः, ततस्तस्य जन्मादीनि कल्याणकतया कथं कक्षीकरणीयानि परैः । तथाहि-सर्वेषां श्वेतवाससामयं सिद्धान्तः-तीर्थकरः पुरुष| रूपेणैव स्यात् , नतु स्त्रीरूपेण । परं च प्राकर्मबलात् श्रीमल्लिजिनः स्त्रीरूपेण जातः, स च सर्वैरपि आश्चर्यरूपः स्वीक्रियते, सत्यपि एवं | यथा तदीयजन्मप्रभृति कल्याणकतया स्वीक्रियते, एवं श्रीवीरोऽपि प्राकर्मबलाद् एव गर्भाद् गर्भान्तरे संचारितः, तच तस्य संचारणमाश्चयभूतमपि श्रीमल्लिजिनवत् कल्याणकत्वेन स्वीकरणीयमेव, तदस्वीकारे च श्रीमल्लिजन्मप्रभृत्यपि न कल्याणकत्वेन कलनीयम्, उभयत्र युक्तिबलस्य तुल्यत्वात् । शास्त्रकारैस्तु श्रीमल्लिजिन-श्रीवीरजिनयोः यद् आश्चर्यभूतं तदपि श्रीआदीश्वर अष्टोत्तरशतमुनिमिः सार्द्ध मोक्षगमन आश्चर्यवत् कल्याणकत्वेन नामग्राहं न्यरूपि, युक्तिरपि एवमेव साधयति । पुनरपि श्रीसमवायांगसूत्रवृत्तौ
ब्राह्मणकुण्डग्रामे ऋषभदत्तब्राह्मणस्य भार्याया देवानन्दायाः कुक्षौ उत्पन्न इति पञ्चमो भवः । ततो यशीतितमे दिवसे क्षत्रियकुण्डग्रामनगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षौ इन्द्रवचनकारिणा हरिणैगमेपिनाम्ना देवेन संहतो नीतस्तीर्थ
॥१७॥
For Private and Personal Use Only