SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पद्रुम कलिका वृत्तियुक्त ॥१४७॥ वीरो वरः प्रिया सिद्धिः गौतमोऽनुवरस्तथा । प्रत्यक्षं सङ्घलोकस्य जातं विवाहमङ्गलम् ॥१॥ | श्रीमहावीरो वरराजः, मुक्तिर्विवाहाहा कन्या, तत्र श्रीगौतमो अनु(ण)वरोऽभूत्, श्रीमहावीरस्य निर्वाणविलावाहः श्रीसङ्घस्य मङ्गलकारी प्रत्यक्षं भवतु । श्रीमहावीरस्य निर्वाणाऽनन्तरं श्रीगौतमस्य केवलज्ञानं सर्वेषां हर्ष-IN दायकमासीत् । श्रीवीरनिर्वाणसमये देवा मेरुपर्वताद् रत्नप्रदीपान लात्वा आगताः, तस्माल लोके दीपोत्सवपर्व|दिनं सञ्जातं, सर्वैर्देवेन्द्रैः तथा सर्वैलॊकैश्च 'जुहारं भट्टारकाः!' इति कृत्वा गौतमस्य वन्दना कृता । द्वितीयदिने । नन्दिवर्धनस्य राज्ञः सुदर्शनया भगिन्या शोको भग्नः, गृहे भोजितः, ततो लोके "भाईबीज" इति कथ्यते । जं रयणिं च णं समणे भगवं महावीरे कालगए जाव० सवदुक्खप्पहीणे, तं रयणि च णं नव मल्लई, नव लेच्छई, कासीकोसलगा अट्ठारस वि गणरायाणो अमावासाए पराभोयं पोसहोववासं पटविंसु, गए से भावुज्जोए, दव्वुजोअं करिस्सामो ॥ १२७ ॥ जं रयणिं च णं समणे० जाव सबदुक्खप्पहीणे, तं रयणिं च णं खुदाए भासरासी नाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते ॥ १२८ ॥ जप्पभियं च णं से खुदाए भास ॥१४७॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy