________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपि साधूनां नमनाभ्यासादद्यापि निम्नीभूता इव तिष्ठन्ति, दृश्यन्ते च तथैव । तस्मिन् वर्ग गते दशमं पूर्व, चतुर्थम् अर्धनाराचं नामसंहननं च विच्छिन्नम् । तथा तदनु श्रीवासेनः सोपारके जिनदत्तश्रावकः, तस्य । भार्या ईश्वरी, तद्वयमपि श्रीवजस्वामिना पूर्व प्रतिबोधितमासीत् तस्य गृहे भिक्षार्थ गतः। तस्मिन् प्रस्तावे ईश्वरीश्राविकया चतुष्पुत्रयुतया धान्याभावाद् धान्यमानीय हण्डिका पाकार्थम् अग्नौ स्थापिताऽस्ति, विचारितम्-मध्ये विषं क्षिप्स्वा धान्यं भुक्त्वा अनशनं कृत्वा सपुत्रा अहं मरिष्यामि । वज्रसेनेन विषं क्षिपन्तीं दृष्ट्वा पृष्टम्-किमिति मरणोपायः क्रियते ? तया प्रोक्तं धनं बहु वर्तते, परं धान्यं नगरमध्ये न लभ्यते । ततो वज्र-N सेनेन प्रोक्तम्-श्रीपूज्येन मम अभिज्ञानं लक्ष्यमूल्येन धान्यहण्डिकापाकरूपं प्रोक्तं वर्तते, आगामिदिने सुभिक्षं भावी । तस्या अपि श्रीपूज्यवचनस्य आस्था, ततस्तया कथितम्-ययेवं जातं तदा मम पुत्राश्चत्वारो वर्तन्ते ते मया दत्ताः, भवतां पावें दीक्षां गृहीष्यन्तीति प्रतिज्ञा कृता। ततो दादशप्रहरैः पूर्व दुर्वातेन दूरतटे निक्षिसानि युगन्धरीवाहनानि आगतानि, सुभिक्षं जातम् , युगमुद्धृतमिति युगन्धरी नाम जातम् । ततस्तया चत्वारोऽपि निजपुत्राः नागेन्द्र (१)चन्द्र (२) निवृत्ति (३) विद्याधराः (४)नामानस्तेषां दीक्षा दापिता। पश्चात् स्वयमपि मातापितरौ दीक्षा ललतुः । ते चत्वारोऽपि बहुश्रुताः सूरयो जाता, तेभ्यश्चतस्रः शाखा जाताः, ता अद्यापि दृश्यन्ते । इति श्रीसिंहगिरिः१ वजखामी-वज्रसेन-संबन्धः (२३) एवं श्रीमहागिरि-श्रीसुइस्तिसूरि-श्रीगुणसु
स.
For Private and Personal Use Only