________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२२८॥
अकारयत् । हर्षितःसङ्घः, चमत्कृतो राजा, जातो जैनश्च । पुनरन्यदा दक्षिणापथि विहरन् श्रीवज्रखामी श्लेष्म- कल्पद्रुम
कलिका |णि जाते साधूनामकथयत्-अद्य गोचरीगमने शुण्ठिरानेया, तैरानीता, गुरुभिः कर्णोपरि घृता, परं विस्मृत्या
वृचियुक्तं. Kolन भक्षिता, पर प्रतिक्रमणे कर्णप्रतिलेखने पतिता । गुरुभिर्विचारितम्-मम दश पूर्वधरस्य का विस्मृतिः१ पर
व का विस्तार पर व्याख्या. मायुरल्पम् । ततोऽनशनं कृतम्, द्वादशवर्षीयं दुर्भिक्षं ज्ञात्वा स्खशिष्यस्य बज्रसेनस्य प्रोक्तम्-त्वं सोपारकपत्तने याहि । कदा सुभिक्षं भावी, इति पृष्टे यस्मिन् दिने लक्ष्यमूलेन एकां हण्डिकां पच्यमानां द्रक्ष्यसि तद्दि-al नादग्निमदिने सुभिक्षं भविष्यति इत्युक्त्वा मुक्तो वज्रसेनः । पश्चानिजपार्थे स्थितान् साधून भिक्षामल|भमानान् विद्यापिण्डेन कियदिनानि भोजयित्वा संविग्नान् पञ्चविंशतिमितान् साधूनादाय अनशनार्थं वार्यमाणमपि अतिष्ठन्तम् एकं लघुक्षुल्लक मोहादिप्रतार्य पर्वतमारोहयत् । क्षुल्लकस्तु माभूद्गुरूणामप्रीतिः, पश्चादागत्य पर्वतमूले एव तप्तांशेलायां सुप्तोऽनशनं कृत्वा सुकमालशरीरत्वात् क्षणमेव शुभध्यानतः खर्ग जगाम | देवैस्तस्य महिमानं क्रियमाणं ज्ञात्वा साधवो विशेषतो धर्मे स्थिरा जाताः। परं तत्र मिथ्यादृष्टिदेव्या मोदकादिभिनिमन्त्रणे अनशने कृते उपसर्गिताः । ततस्तत्र तस्या अप्रीतिं ज्ञात्वा साधवः ततस्स्थानादुत्थाय अन्यत्राऽऽसन्न-N२२८॥
पर्वतेऽनशनं कृत्वा शुभध्यानेन सर्वेऽपि वज्रवामिप्रमुखाः, स्वर्ग जग्मुः। ततः इन्द्रेण रथसहितेन गिरिं प्रदक्षिकणीकृत्य साधवो वन्दिताः, तेन तस्य पर्वतस्योपरि चक्ररेखापतनादू 'रथावर्तः' इति नाम जातम् । तत्रस्था वृक्षा
For Private and Personal Use Only