________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लक्षणेन वर्धापयति, वर्धापयित्वा भद्रासने तिष्ठति। तत्र आस्वस्था-आ ईषत्, स्वस्था मार्गे आगच्छन्त्या यः श्रम आसीत्, स निवारितः। विखस्था-प्रखेदादिकं शरीरादू उपशान्तम् ।पश्चाद् द्वौ हस्तौ संमील्य, मस्तके आवर्त कृत्वा अञ्जलिं बद्धा एवम् अवादीत:-हे खामिन् ! अद्य रात्री किश्चित् सुप्ता किश्चिद् जाग्रती ईदृशान महाखमान दृष्ट्वा प्रतिवुद्धा गजाद् आरभ्य अग्निशिखां यावत् भर्तुरग्रे उक्ताश्चतुर्दश खमाः ॥५॥६॥ अथ फलं पृच्छति
एएसिणं देवाणुप्पिया ! उरालाणं जाव-चउइसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? । तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सोच्चा, निसम्म हट्टतुट्ठ-जाव-हयहिअये, धाराहयकयंबसमुस्सिअरोमकूवे सुमिणुग्गहं करेइ, करित्ता इहं अणुपविस्सइ, पविसित्ता अप्पणो साहाविएणं मइपुवएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणदं माहणिं एवं वयासी ॥७॥ एतेषां मयोक्तानां चतुर्दशखप्नानाम् , हे देवानुप्रिय ! खामिन् ! त्वाम् अहं पृच्छामि-किं कल्याणकारकं फलम्-कश्चिद् वृत्तिविशेषो भविष्यति ? । तत ऋषभदत्तो ब्राह्मणो देवानन्दाया ब्राह्मण्याः मुखाद् एतदर्थे श्रुत्वा
For Private and Personal Use Only