SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ २६ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ ५ ॥ एवं खलु अहं देवाणुप्पिआ ! अज सयणिज्जंसि सुत्त जागरा ओहीरमाणी ओहीरमाणी इमेआरूवे उराले जाव - सस्सिरीए चउदस महासुमिणे पासित्ता णं पडिबुद्धा, तं जहा, गय- जाव - सिहिं च ॥ ६ ॥ तान् खमान् कान् ? गज- वृषभ - सिंह- लक्ष्मीदेवता - पुष्पमालायुग्म - चन्द्र-सूर्य-ध्वज - पूर्णकलश- पद्मसरोवर-सागर - विमान (भुवन) - रत्नराशि - निर्धूमाग्निरूपान् ॥ ४ ॥ सा देवानन्दा ब्राह्मणी एतादृशान् खमान् पश्यति । कीदृशान् ? ईदृशं येषां स्वमानां स्वरूपं वर्तते - उदारान्, कल्याणकारकान्, उपद्रवरहितान्, प्रधानान्, माङ्गल्यकारकान्, शोभासहितान्, चतुर्दश महाखमान् दृष्ट्वा जाग्रती सती हर्षिता, संतोषं प्राप्ता, चित्ते आनन्दिता चतुर्दशस्वमानां दर्शनेन मनो भव्यं जातम् ; यस्या देवानन्दाया हृदयं हर्षवशात् प्रफुल्लितम् आसीत् ।। मेघधाराभिः आहतं यत् कदम्बस्य पुष्पम्, तद्वत् अध्युष्ट ( ३॥ ) कोटिरोमराजी शरीरस्य विकसिता । पूर्व दृष्टानां स्वमानां हृदये अनुक्रमं धारयति, धारयित्वा शय्यातः उत्तिष्ठति, उत्थाय उत्तालतां विहाय अचपला सती, अस्खलिता सती, विचाले कुत्राऽपि विलम्बम् अकुर्वाणा राजहंसीसदृश्या गत्या कृत्वा यत्र ऋषभदत्तो ब्राह्मणः, तत्र आगता, आगत्य ऋषभदत्तं ब्राह्मणं जयेन खकीयदेशे प्रतापलक्षणेन, विजयेन परदेशे प्रताप For Private and Personal Use Only कल्पद्रुम कलिका वृतियुक्तं. व्याख्या. १ ॥ २६ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy