________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा देवानन्दा ब्राह्मणी शय्यायां सुप्ता सती, किञ्चिद् जाग्रती सती एतादृशान् चतुर्दश महाखप्नान् पश्यति । कीदृशाः स्वप्नाः सन्ति ? तदुच्यते-उदारान् , कल्याणकारकान् , उपद्रवहारकान् , धनकारकान, माङ्गल्यकरान्, शोभासहितान् चतुर्दश महा स्वप्नान दृष्ट्वा जजागार । ते खप्नाः कथ्यन्तेः
तं जहाः-गय-वसह-सीह-अभिसेअ-दाम-ससि-दिणयरं। झयं, कुंभ, पऊमसर-सागरविमाण(भुवण)-रयणुच्चय-सिहिं च ॥१॥४॥ तए णं सा देवाणंदा माहणी इमेआरूवे उराले, कल्लाणे, सिवे, धण्णे, मंगल्ले, सस्सिरीए-सुमिणे पासइ, पासित्ता णं पडिबुद्धा समाणी हट्टतुटचित्तमाणंदिआ, पीअमणा, परमसोमणसिआ, हरिसवसविसप्पमाणहिअया, धाराहयकयंबपुप्फगं पिव समुस्ससिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुटेइ, अब्भुट्टित्ता अतुरिअं, अचवलं, असंभंताए, अविलंबिआए, रायहंसीसरिसगईए जेणेव उसभदत्ते माहणे, तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं, विजएणं वद्धावेइ, बद्धावित्ता भदासणवरगया, आसत्था, वीसत्था सुहासणवरगया करयलपरिग्गहिरं
For Private and Personal Use Only