SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्रं ॥२५॥ कल्पद्रुम कलिका बृत्तियुक्त. व्याख्या. भवे देवो बभूव । सप्तविंशतितमे भवे महावीरोऽभूत् ॥ २॥ तद्यथाः ते णं काले णं ते णं समए णं समणे भगवं महावीरे, तिन्नाणुवगए यावि होत्था । 'चइस्सामित्ति जाणइ । 'चयमाणे' न जाणइ । 'चुए मित्ति जाणइ ॥३॥ जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकन्ते, तं रयणिं च णं सा देवानंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे ओराले, कल्लाणे, सिवे, धन्ने, मंगल्ले, सस्सिरीए, चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा। श्रमणो भगवान महावीरः, त्रिभिर्जानैः उपागतः आसीत्-मतिज्ञान-श्रुतज्ञान-अवधिज्ञानसहित आसीत्। यदा देवविमानात् च्यविष्यति, तदा एवं जानाति-'अहं इतो विमानात् च्यविष्यामि' । यदा पुनः च्यवते, तदा न जानाति-'इदानीं मम च्यवनं भवति' वर्तमानकालस्य सूक्ष्मत्वात् । यदा देवविमानात् च्युत्वा देवानदायाः कुक्षौ अवतीर्णः, अनन्तरे जानाति-'देवविमानात् च्युत्वा अहम् अत्राऽवतीर्णः' ॥३॥ अथ यस्यां रात्रौ श्रमणो भगवान महावीरो देवानन्दायाः ब्राह्मण्याः जालंधरगोविण्याः कुक्षौ अवततार, तस्यां रात्री For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy