________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कल्पसूत्रं ॥२५॥
कल्पद्रुम कलिका बृत्तियुक्त. व्याख्या.
भवे देवो बभूव । सप्तविंशतितमे भवे महावीरोऽभूत् ॥ २॥ तद्यथाः
ते णं काले णं ते णं समए णं समणे भगवं महावीरे, तिन्नाणुवगए यावि होत्था । 'चइस्सामित्ति जाणइ । 'चयमाणे' न जाणइ । 'चुए मित्ति जाणइ ॥३॥ जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकन्ते, तं रयणिं च णं सा देवानंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे ओराले, कल्लाणे, सिवे, धन्ने, मंगल्ले, सस्सिरीए, चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा। श्रमणो भगवान महावीरः, त्रिभिर्जानैः उपागतः आसीत्-मतिज्ञान-श्रुतज्ञान-अवधिज्ञानसहित आसीत्। यदा देवविमानात् च्यविष्यति, तदा एवं जानाति-'अहं इतो विमानात् च्यविष्यामि' । यदा पुनः च्यवते, तदा न जानाति-'इदानीं मम च्यवनं भवति' वर्तमानकालस्य सूक्ष्मत्वात् । यदा देवविमानात् च्युत्वा देवानदायाः कुक्षौ अवतीर्णः, अनन्तरे जानाति-'देवविमानात् च्युत्वा अहम् अत्राऽवतीर्णः' ॥३॥ अथ यस्यां रात्रौ श्रमणो भगवान महावीरो देवानन्दायाः ब्राह्मण्याः जालंधरगोविण्याः कुक्षौ अवततार, तस्यां रात्री
For Private and Personal Use Only