________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शय्यापालकस्य कर्णे तप्तकस्तीरकं (पु) क्षिप्तम् । मृत्वा स नरकं गतः। ततो वासुदेवः चतुरशीतिलक्षायुः प्रपाल्य च्युतः। इति एकोनविंशो भवः । विंशतितमे भवे सप्तमनरकायुः पालितम् । ततो निःसृत्य एकविंशतितमे भवे सिंहो जातः । ततो मृत्वा द्वाविंशतितमे भवे चतुर्थनरके उत्पन्नः । नरकाद् निःसृत्य तिर्यग्मनुष्यसंबन्धिनो बहन सूक्ष्मान् भवान कृत्वा ततः पश्चिममहाविदेहे मूकानगर्या धनंजयो राजा, तस्य धारिणी राज्ञी, तस्याः कुक्षौ त्रयोविंशतितमे भवे समुत्पन्नो मरीचिजीवः । चतुर्दश स्वप्ना जनन्या दृष्टाः । अनुक्रमेण पुत्रो जातः । प्रियमित्र इति नाम दत्तम् । यदा यौवनावस्थां प्राप्तः, तदा चक्रवर्तिभवे त्रुटिताङ्गमायुः पालितम् । तस्य आयुषो मानं कथ्यते-एकोनषष्टिलक्षकोटाकोटिः, सप्तविंशतिसहस्रकोटाकोटिश्च, चत्वारिंशत्कोटाकोटिश्च वर्षाणां यदा भवति, तदा त्रुटिताङ्गायुर्भवति-चतुरशीतिपूर्वलक्षैः एकं त्रुटिताङ्गायुर्भवति । अन्त्ये वयसि च चक्रवर्ती दीक्षां लात्वा कोटिवर्ष चारित्रं प्रपाल्य समाधिना मृत्वा सप्तमदेवलोके सप्तदशसागरायुषो देवश्चतुर्विशतितमे भवे समुत्पन्नः । ततश्च्युत्वा अत्रैव जम्बूद्वीपे भरतक्षेत्रे छत्रापापुर्या पञ्चविंशतितमे भवे नन्दननामा राजा बभूव । चतुर्विशतिलक्षवर्षं गृहे स्थितः । ततो गुरूणां पोहिलाचार्याणां समीपे दीक्षा जग्राह । एकलक्षवर्ष यावद् मासक्षपणपारणकं तपश्चक्रे । ततः विंशतिं स्थानानि सेवयित्वा तीर्थकरनामकर्म उपार्जयामास । तत|श्चारित्रं प्रपाल्य कालं कृत्वा दशमदेवलोके पुष्पोत्तरप्रवरपुण्डरीकविमाने विंशतिसागरोपमायुषा षड्विंशतितमे
क.स.५
For Private and Personal Use Only