________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
॥२७॥
हर्षितः, तुष्टः हृतहृदयः-प्रसन्नचित्तः, यथा मेघधाराभिः सिक्तं कदम्बवृक्षस्य पुष्पम् उल्लसितं भवति, तथा सर्वशरीरस्य रोमराजयो विकसिताः। अथ तेषां खप्नानाम् अर्थ विचारयति, अर्थविचारं कृत्वा देवानन्दां ब्राह्मणीम् इत्यवादीत् ॥७॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा, सिवा, धन्ना, मंगल्ला, सस्सिरीआ, आरोग्ग-तुद्धि-दीहाउ-कल्लाण-मंगल्लकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिदा तं जहाअत्थलाहो देवाणुप्पिए ! भोगलाहो देवाणुप्पिए ! पुत्तलाहो देवाणुप्पिए ! सुक्खलाहो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइं-दिआणं विइक्ताणं सुकुमालपाणि-पायं, अहीणपडिपुन्नपंचिंदियसरीरं, लक्खण-वंजण-गुणोववेअं, माणु-माणपमाणपडिपुन्नसुजायसवंगसुंदरंगं ससिसोमाकारं, कंतं, पिअदंसणं, सुरूवं, देवकुमारोवमं दारयं पयाहिसि ॥८॥ उदारास्त्वया इमे चतुर्दश खमा दृष्टाः-कल्याणाः, शिवाः, धनकराः, श्रिया युक्ताः, आरोग्यतुष्टिदीर्घायुषः
॥२७॥
For Private and Personal Use Only