________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
॥१३॥
तन्माता चौरैहीत्वा चम्पायां वेश्याय विक्रीता। सा वेश्या जाता। दैवयोगात् स कौटम्बिकपुत्रो व्यापारार्थ
कल्पद्रुम चम्पायां आगतोऽजानन खजनन्या वेश्यया सहाऽऽसक्तो जातोऽस्ति।गोत्रदेव्या गो-वत्सयोः मैथुनं दर्शयित्वा कलिका देववाण्या प्रतियोधितः । तदा सर्व त्यक्त्वा स तापसो जातानाम्ना वैश्यायनऋषिः।स कुर्मग्रामे आतापनाम् , बृचियुक्त अधोमुखो अग्निमध्ये झम्पाम् , धूम्रपानं कुर्वन् मुहुर्मुहुः स्वजटायुकां चिन्वन् जटासु एव पुनः क्षिपन गोशालेन। व्याख्या. यूकाशय्यातरोऽयं यूकाजालोऽयं कृत्वा हसितः । तदा तेन तपखिना रुष्टेन तस्मै तेजोलेश्या मुक्ता । स्वामिना शीतललेश्यया रक्षितः । ततः गोशालेन सिद्धार्थः पृष्टः-भोः सिद्धार्थ ! एषा तेजोलेश्या कथं सिध्यति ? तदा सिद्धार्थेन तत्साधनोपायः कथितः । दशमीचतुर्मासी स्वामी श्रावस्त्यां स्थितस्तत्र गोशालेन तेजोलेश्या |साधिता । एकमुष्टिः कुल्माषबकुलिकाभक्षणं, उपरि त्रिचलुकमम्बुपानं, आतापनं सूर्यसन्मुखं षण्मासं यावदेव कर्तव्यं इति विधिना सिद्धा गोशालस्य तेजोलेश्या ।ततः पुनः गोशालेन अष्टाङ्गनिमित्तं शिक्षितम् । अजिनोऽपि अहं जिनोऽस्मि इति लोकानां पुरतः प्रलपति । ततः पृथग भ्रमति । अथैकदा खामी म्लेच्छदेशे गतः । तत्र कुकुराणां बहव उपसर्गाः सोढाः । ततो दृढभूमिकायां पेढालग्रामस्योद्याने पोलासनाग्नि कस्यचिद्देवस्य चैत्ये स्वामी | ॥१३॥ एकरात्रिकी प्रतिमां स्थितः । तस्मिन् समये इन्द्रेण स्वामिनो धीरत्वं प्रशंसितं तत् श्रुत्वा सङ्गमो नाम इन्द्रसामानिकदेव इन्द्रस्य वचनं अश्रद्दधानः खामिनं क्षोभयितुं आगतः। एकस्यां रात्रौ विशतिरुपसर्गाः कृताः।ते।
For Private and Personal Use Only