SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥१३॥ तन्माता चौरैहीत्वा चम्पायां वेश्याय विक्रीता। सा वेश्या जाता। दैवयोगात् स कौटम्बिकपुत्रो व्यापारार्थ कल्पद्रुम चम्पायां आगतोऽजानन खजनन्या वेश्यया सहाऽऽसक्तो जातोऽस्ति।गोत्रदेव्या गो-वत्सयोः मैथुनं दर्शयित्वा कलिका देववाण्या प्रतियोधितः । तदा सर्व त्यक्त्वा स तापसो जातानाम्ना वैश्यायनऋषिः।स कुर्मग्रामे आतापनाम् , बृचियुक्त अधोमुखो अग्निमध्ये झम्पाम् , धूम्रपानं कुर्वन् मुहुर्मुहुः स्वजटायुकां चिन्वन् जटासु एव पुनः क्षिपन गोशालेन। व्याख्या. यूकाशय्यातरोऽयं यूकाजालोऽयं कृत्वा हसितः । तदा तेन तपखिना रुष्टेन तस्मै तेजोलेश्या मुक्ता । स्वामिना शीतललेश्यया रक्षितः । ततः गोशालेन सिद्धार्थः पृष्टः-भोः सिद्धार्थ ! एषा तेजोलेश्या कथं सिध्यति ? तदा सिद्धार्थेन तत्साधनोपायः कथितः । दशमीचतुर्मासी स्वामी श्रावस्त्यां स्थितस्तत्र गोशालेन तेजोलेश्या |साधिता । एकमुष्टिः कुल्माषबकुलिकाभक्षणं, उपरि त्रिचलुकमम्बुपानं, आतापनं सूर्यसन्मुखं षण्मासं यावदेव कर्तव्यं इति विधिना सिद्धा गोशालस्य तेजोलेश्या ।ततः पुनः गोशालेन अष्टाङ्गनिमित्तं शिक्षितम् । अजिनोऽपि अहं जिनोऽस्मि इति लोकानां पुरतः प्रलपति । ततः पृथग भ्रमति । अथैकदा खामी म्लेच्छदेशे गतः । तत्र कुकुराणां बहव उपसर्गाः सोढाः । ततो दृढभूमिकायां पेढालग्रामस्योद्याने पोलासनाग्नि कस्यचिद्देवस्य चैत्ये स्वामी | ॥१३॥ एकरात्रिकी प्रतिमां स्थितः । तस्मिन् समये इन्द्रेण स्वामिनो धीरत्वं प्रशंसितं तत् श्रुत्वा सङ्गमो नाम इन्द्रसामानिकदेव इन्द्रस्य वचनं अश्रद्दधानः खामिनं क्षोभयितुं आगतः। एकस्यां रात्रौ विशतिरुपसर्गाः कृताः।ते। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy