________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
यणा, हरिसपुलइअंगी एए चउद्दस सुमिणे, सवा पासेइ तित्थयरमाया। जं रयणिं वक्कमई, कुच्छिसि महायसो अरहा ॥ ४७॥ एतान् चतुर्दश महास्वमान यथा पूर्ववर्णितान् , सुभगान् , सौम्यान , प्रियदर्शनान , सुरूपान् दृष्ट्वा; सा त्रिशलाक्षत्रियाणी शयनीयमध्ये प्रतिबुद्धा जागरूका आसीत्-विनिद्रा जाता, कमलवल्लोचने विकसिते। हर्षवशात् त्रिशलायाः सर्वम् अङ्गं पुलकितम् आसीत्। सर्वा अपि रोमराजय उल्लसिताः। एतान् चतुर्दश खमान् सर्वास्तीथंकरजनन्यो यदा तीर्थकरस्य जीवः कुक्षौ गर्भत्वेन उत्पद्यते तदाऽवश्यं पश्यन्ति । तस्मात् कारणात् त्रिशला-IN |ऽपि श्रीमहावीरखामिनो गर्भाऽवतरणात् चतुर्दश महास्वमान दृष्ट्वा शय्यायां जजागार ॥४७॥
तए णं सा तिसला खत्तियाणी इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट-तुट्ठ-जाव-हियया, धाराहयकयंबपुप्फगं पिव समूस्ससिअरोमकूवा सुविणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुट्टित्ता पायपीढाओ पच्चोरुहइ, पञ्चोरुहित्ता अतुरिअ-मचवल-मसंभंताए अविलंबियाए रायहंससरिसीए गइए जेणेव सयणिजे, जेणेव
For Private and Personal Use Only