________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ७० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तिअं ताहिं इट्टाहिं, कंताहिं, पियाहिं, मन्नाहिं, मणोरमाहिं, उरालाहिं, कल्लाणाहिं, सिवाहिं, धन्नाहिं, मंगलाहिं, ससिरीयाहिं, हिययगमणिजाहिं, हिययपल्हायणिजाहिं, मिउ-महुर - मंजुलाहिं गिराहिं संलवमाणी २ पडिवो ॥ ४८ ॥
ततश्चतुर्दश खमावलोकानाऽनन्तरं सा त्रिशला क्षत्रियाणी एतादृशान् पूर्वोक्तान् चतुर्दश महाखमान् दृष्ट्वा प्रतिबुद्धा सती, हृष्ट-तुष्टहृदया मेघधाराहतकदम्बपुष्पम् इव समुच्छ्वसितरोमकूपा सती च स्वप्नचिन्तनं करोति । यथानुक्रमं खमान् स्मरन्ती खप्रग्रहं कृत्वा च शयनीयाद् अभ्युत्तिष्ठते, अभ्युत्थाय च पादपीठे प्रत्यवरोहते, पादपीठात् प्रत्यवरुह्य चाऽत्वरितम् - मानसिकोत्तालरहितम् । अचपलम् - कायचापल्यरहितम् । असंभ्रान्तम्-स्खलनादिरहितम् । अविलम्बितया, भित्ताद्यवष्टम्भरहिततया । राजहंसी सदृश्या गत्या यत्रैव शयनीये सिद्धार्थः क्षत्रियः सुप्तोऽस्ति, तत्रैवोपागच्छति, उपागत्य च सिद्धार्थं क्षत्रियं यादृशीभिर्गीर्भिः- वाणिभिर्जागरयति, ता वाणीः वर्णयन्ति । कथंभूताभिर्गीर्भिः ? 'इहाहिं' इति इष्टाभिः सिद्धार्थस्य वल्लभाभिः कान्ताभिः सिद्धार्थेन सदा वाञ्छिताभिः । पुनः प्रियाभिः -द्वेषरहिताभिः । पुनर्मनोज्ञाभिः -सर्वेषां भर्तुर्वा मनोज्ञाभिः । पुनर्मनोरमाभिः -
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
३
॥ ७० ॥