SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं ॥६९॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. सिहिं च सा विउल्लु-जल-पिंगलमहु-घयपरिसिञ्चमाणनिद्भूमधगधगायतजालुज्जलाभिरामं, तरतमजोगजुत्तेहिं जालपयरेहिं अन्नुन्नं इव अणुपइन्नं पिच्छइ सा जालुज्जलणगअंबरं व कत्थइ पयंतं, अइवेगचंचलं सिहि ॥ १४ ॥ ४६॥ चतुर्दशखमेऽग्निशिखां पश्यति । कीदृशीम् अग्निशिखाम् ? विपुला विस्तीर्णा, उज्वला निर्मला । तथा पिङ्गला, पीत-रक्तवर्णा । पुनर्यथा मधु-वृताभ्यां सिक्ता सती निधूमा, धगधगशब्दं कुर्वाणा, तथा याऽग्निशिखा जाज्वल्यमाना । पुनर्यस्याम् अग्निशिखायाम् अनेका लघिष्ठाः, अतिवृद्धाः, वृद्धतराः, अतिलघिष्ठतरा ज्वाला वर्तन्ते एतादृशीभिः अनेकाभिालाभिः याऽग्निशिखा संकुलाऽस्ति । पुनर्यस्यां चाऽग्निशिखायाम् अनेका ज्वाला अन्योन्यं प्रविशन्ति एतादृशीम् अग्निशिखां धूमरहितां, जाज्वल्यमानां कुत्रचित् प्रदेशे आकाशं पचन्तीमीव अतीव चपलाम् अग्निशिखां त्रिशला पश्यति । अत्राऽयं विशेषः-यस्तु तीर्थकरजीवः स्वर्गात् च्युत्त्वा यस्या गर्भ उत्पद्यते सा देवविमानं पश्यति । यस्तु पाताल-भूमेश्युक्त्वा यस्या गर्भे उत्पद्यते सा भुवनं पश्यति । इति चतुर्दशस्वप्नवर्णनम् । अथ चतुर्दशान् स्वमान दृष्ट्वा त्रिशला यत् करोति तदाह इमे एयारिसे सुभे, सोमे, पियदंसणे, सुरूवे सुविणे दद्दूण सयणमझे पडिबुद्धा अरविंदलो ॥६९ ।। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy