________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमूत्रं
॥६९॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
सिहिं च सा विउल्लु-जल-पिंगलमहु-घयपरिसिञ्चमाणनिद्भूमधगधगायतजालुज्जलाभिरामं, तरतमजोगजुत्तेहिं जालपयरेहिं अन्नुन्नं इव अणुपइन्नं पिच्छइ सा जालुज्जलणगअंबरं व कत्थइ पयंतं, अइवेगचंचलं सिहि ॥ १४ ॥ ४६॥
चतुर्दशखमेऽग्निशिखां पश्यति । कीदृशीम् अग्निशिखाम् ? विपुला विस्तीर्णा, उज्वला निर्मला । तथा पिङ्गला, पीत-रक्तवर्णा । पुनर्यथा मधु-वृताभ्यां सिक्ता सती निधूमा, धगधगशब्दं कुर्वाणा, तथा याऽग्निशिखा जाज्वल्यमाना । पुनर्यस्याम् अग्निशिखायाम् अनेका लघिष्ठाः, अतिवृद्धाः, वृद्धतराः, अतिलघिष्ठतरा ज्वाला वर्तन्ते एतादृशीभिः अनेकाभिालाभिः याऽग्निशिखा संकुलाऽस्ति । पुनर्यस्यां चाऽग्निशिखायाम् अनेका ज्वाला अन्योन्यं प्रविशन्ति एतादृशीम् अग्निशिखां धूमरहितां, जाज्वल्यमानां कुत्रचित् प्रदेशे आकाशं पचन्तीमीव अतीव चपलाम् अग्निशिखां त्रिशला पश्यति । अत्राऽयं विशेषः-यस्तु तीर्थकरजीवः स्वर्गात् च्युत्त्वा यस्या गर्भ उत्पद्यते सा देवविमानं पश्यति । यस्तु पाताल-भूमेश्युक्त्वा यस्या गर्भे उत्पद्यते सा भुवनं पश्यति । इति चतुर्दशस्वप्नवर्णनम् । अथ चतुर्दशान् स्वमान दृष्ट्वा त्रिशला यत् करोति तदाह
इमे एयारिसे सुभे, सोमे, पियदंसणे, सुरूवे सुविणे दद्दूण सयणमझे पडिबुद्धा अरविंदलो
॥६९ ।।
For Private and Personal Use Only