________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कल्पसूत्र अथ नवमं व्याख्यानम् ।
कल्पद्रुम
कलिका ॥२४४॥
वृचियुक्त वंदाभिभदवाई, पाइणं चरमसयलमुयनाणिं । सूत्तत्थकारगमिसि, दसाण कप्पे य वयहारे ॥१॥
व्याख्या. अर्हतो भगवतः श्रीमन्महावीरदेवस्य शासनेऽतुलमङ्गलमालाप्रकाशने श्रीपर्युषणापर्वराजाधिराजस्य समागमने श्रीकल्पसिद्धान्तस्य त्रयोऽधिकारा भण्यन्ते-प्रथमे श्रीजिनचरित्रम्, तदनन्तरं स्थविरकल्पम् , तदनन्तरं साधुसमाचारीकल्पम् । तत्राधिकारद्वयवाचनानन्तरम् , अथ तृतीयोऽधिकारः साधुसमाचारीरूपः श्रीभद्रवा
हुखामिना वर्ण्यते-तत्रादौ सूत्रम्NI ते णं काले णं, ते णं समए णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कते
वासावासं पज्जोसवेइ ॥ १॥ से केणटेणं भंते! एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेइ ?
॥२४४ा अर्थः तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः आषाढचतुर्मासादारभ्य वर्षाकालस्यै। कस्मिन् मासे विंशत्यहोरात्राधिक गते सति अर्थादाऽऽषाढचतुर्मासात् पञ्चाशदहोरात्रैः पर्युषणामकार्षीत् ।।
For Private and Personal Use Only