________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२३१॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
चत्तारि साहाओ एवमाहिजंति, तं जहा - कोलंबिया १, सोइत्तिया २, कोडवाणी ३, चंदनागरी ४ | थेरस्स णं अज्जसुहत्थिस्स वासिट्टसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहाबच्चा अभिण्णाया हुत्था, तं जहा - थेरे अ अज्जरोहणे १ । भद्दजसे २ मेहगणी ३ य कामिड्डी ४ ॥ सुट्टिय ५ सुप्पडिबुद्धे ६ । रक्खिय ७ तह रोहगुत्ते ८ अ ॥ १ ॥ इसिगुत्ते ९ सिरिगुत्ते १० | गणी अ बंभे ११ गणी य तह सोमे १२ ॥ दस दो अ गणहरा खलु । एए सीसा सुत्थि ॥ २ ॥
अत्र छुलुयरोहगुप्ततस्त्रैराशिकमतं निर्गतम्, कथम् ? तत्रोच्यते - श्रीवीराचतुश्चत्वारिशदधिक पञ्चशतवर्षेषु ( ५४४ ) व्यतीतेषु अन्तरञ्जिकायां नगर्यां श्रीगुप्ताचार्यस्य रोहगुप्तः शिष्यो वर्तते । तस्मिन् प्रस्तावे एको बाढी पोहशालनामा परित्राजकः समागतः परं कीदृश: ? - वृश्चिक- सर्प- मूषक मृगी - वराही - काक-शकुनविद्याभिरुदरं मे स्फुटतीति बद्धोदरः पटहं नगरमध्ये वादयामास । यो मया सह वादं करोति स पटहं स्पृशतु
१. श्रीगुप्ताचार्यस्य नामसंबन्धिको व्यतिकरः श्रीउत्तराऽध्ययनवृत्तेः, स्थानाङ्गवृत्तेश्चाऽनुसारेण ज्ञेयः ||
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्त.
व्याख्या.
८
॥२३१॥