SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥२३१॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir चत्तारि साहाओ एवमाहिजंति, तं जहा - कोलंबिया १, सोइत्तिया २, कोडवाणी ३, चंदनागरी ४ | थेरस्स णं अज्जसुहत्थिस्स वासिट्टसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहाबच्चा अभिण्णाया हुत्था, तं जहा - थेरे अ अज्जरोहणे १ । भद्दजसे २ मेहगणी ३ य कामिड्डी ४ ॥ सुट्टिय ५ सुप्पडिबुद्धे ६ । रक्खिय ७ तह रोहगुत्ते ८ अ ॥ १ ॥ इसिगुत्ते ९ सिरिगुत्ते १० | गणी अ बंभे ११ गणी य तह सोमे १२ ॥ दस दो अ गणहरा खलु । एए सीसा सुत्थि ॥ २ ॥ अत्र छुलुयरोहगुप्ततस्त्रैराशिकमतं निर्गतम्, कथम् ? तत्रोच्यते - श्रीवीराचतुश्चत्वारिशदधिक पञ्चशतवर्षेषु ( ५४४ ) व्यतीतेषु अन्तरञ्जिकायां नगर्यां श्रीगुप्ताचार्यस्य रोहगुप्तः शिष्यो वर्तते । तस्मिन् प्रस्तावे एको बाढी पोहशालनामा परित्राजकः समागतः परं कीदृश: ? - वृश्चिक- सर्प- मूषक मृगी - वराही - काक-शकुनविद्याभिरुदरं मे स्फुटतीति बद्धोदरः पटहं नगरमध्ये वादयामास । यो मया सह वादं करोति स पटहं स्पृशतु १. श्रीगुप्ताचार्यस्य नामसंबन्धिको व्यतिकरः श्रीउत्तराऽध्ययनवृत्तेः, स्थानाङ्गवृत्तेश्चाऽनुसारेण ज्ञेयः || For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ८ ॥२३१॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy