SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उसभस्स f० अरहओ दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी, परियायंतगडभूमी य । जाव-असंखिजाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहुत्तपरिआए अंतमकासी ॥ २२६ ॥ ऋषभस्याहतः कौशलिकस्य द्विविधा अन्तकृभूमिः-युगान्तकृभूमिः १, पर्यायान्तकृभूमिश्च २। श्रीऋषभदेवस्य पद्देऽसङ्ख्याता भूपा मुक्तिं गताः। श्रीअजितनाथस्य पितरं जितशत्रुभूपं यावद् मुक्तिमार्गो व्यूढः। एषा युगान्तकृभूमिः१। श्रीऋषभदेवस्य केवलज्ञानोत्पत्तेरनन्तरम् अन्तर्मुहूर्तेन मरुदेवी मुक्ति प्राप्ता एषा पर्यायान्तकृभूमिः २॥ ते णं काले णं, ते णं समए णं उसमे अरहा कोसलिए वीसं पुवसयसहस्साई कुमारवासमझे वसित्ता णं, तेवढेि पुत्वसयसहस्साई रज्जवासमज्झे वसित्ता णं, तेसीइं पुवसयसहस्साई अगारवासमझे वसित्ता णं, एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता, एगं पुब्बसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता पडिपुषणं पुबसयसहस्सं सामण्णपरियागं पाउ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy