________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२१५॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
णित्ता, चउरासीइं पुवसयसहस्साइं सवाउयं पालइत्ता खीणे वेयणिज्जा -ऽऽउय-नाम-गुत्ते इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुविइकत्ताए तिहिं वासेहिं, अद्धनवमेहिय मासेहिं सेसेहिं, जे से हेमंताणं तच्चे मासे, पंचमे पक्खे माहवहुले, तस्स णं माहब हुलस्स (ग्रं० ९०० ) तेरसीपक्खे णं उपिं अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं (१०००० ) सद्धिं चोइसमे भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुण्हकालसमयंसि संपलियंकनिसपणे कालगए विइकंते, जाव- सवदुक्खप्पहीणे ॥ २२७ ॥
अर्थ:- ऋषभोऽर्हन् कौशलिको विंशतिपूर्वलक्षाणां यावत् कुमारपदवीं भुङ्क्त्वा, त्रिषष्टिपूर्वलक्षं यावद् राज्यं भुङ्क्त्वा, त्र्यशीतिपूर्वलक्षं यावद् गृहस्थावासे स्थित्वा, एकसहस्रवर्ष यावत् छद्मस्थदीक्षां प्रपात्य एकसहस्रवर्षेणोनम् एकं पूर्वलक्षं केवलज्ञानसहितं चारित्रं प्रपाल्य, सम्पूर्णकपूर्वलक्षं यावत् सर्वं चारित्रपर्याय संपाल्य, चतुरशीतिपूर्वलक्षं यावत् सर्वायुः प्रपाल्य तस्यान्ते वेदनीयाऽऽयुर्नाम - गोत्राणां चतुर्णां अघातिकर्मणां क्षयेऽस्याम् एवावसर्पिण्यां तृतीये सुखमदुःखमारके प्रचुरे गते सति वर्षत्रये, सार्द्धाष्टमासे, तस्य तृतीयारकस्य
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं. व्याख्या.
७
॥ २१५ ॥