________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शेषे सति शीतकालस्य तृतीये मासे, पञ्चमे पक्षे, माधवदित्रयोदशीदिने; अष्टापदपर्वतस्योपरि दससहस्र(१००००) साधुभिस्सहितः षड्भिरुपवासैरपानकैः अभीचिनक्षत्रे चन्द्रसंयोगे समागते सति प्रातःसमयाद द्विप्रहरमध्ये पद्मासनेन स्थितो भगवान् मुक्तिं प्राप्तः । सर्वदुःखरहितः सञ्जातः ॥
उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव-सबदुक्खप्पहीणस्त तिण्णि वासा, अद्धनवमा य मासा विइक्कंता, तओ वि परं एगा सागरोवमकोडाकोडी तिवासअद्धनवमासाहियबायालीसाए वाससहस्सेहिं ऊणिया विइकंता, एयम्मि समए समणे भगवं महावीरे परिनिवुडे, तओ वि परं नववाससया विइकंता, दसमस्स य वाससयस्स अयं असीइमे
संवच्छरे काले गच्छइ ॥ २२८ ॥ NI श्रीऋषभस्य मुक्तिगमानादनन्तरं त्रिभिर्वर्षेः, सार्दाष्टभिर्मासैः तृतीयारक उत्तीर्णः, ततः पश्चाचतुर्थारको लग्नः |
तत्र त्रयोविंशतितीर्थकराः बभूवुः । आदीश्वरस्य निर्वाणाद् एका कोटाकोटिः सागरोपमाणां त्रिवर्ष-सार्धाष्टमास-द्विचत्वारिंशत्सहस्रवर्षेरूना यदा गता तदा श्रीवीरस्य निर्वाणमभूत् । श्रीवीरनिर्वाणादू नवशतववँरशी
For Private and Personal Use Only