________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२१४॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
शीतिसहस्रप्रमाणाः (८४०००) साधूनां सम्पद् आसीत्॥ ऋषभस्याहतो ब्राह्मी-सुन्दरीप्रमुखाः त्रिलक्षप्रमाणाः (३०००००) साध्वीनां सम्पत् । ऋषभस्याहतः श्रेयांसप्रमुखाः त्रिलक्षपञ्चाशत्सहस्रप्रमाणाः (३५००००) श्राद्धानां संपत् ॥ ऋषभस्याहतः कौशलिकस्य सुभद्राप्रमुखाः पश्चलक्ष-चतुःपञ्चाशत्सहस्रप्रमाणाः (५५४०००) श्राद्धीनां सम्पत् ॥ ऋषभस्याहतः कोशलिकस्य चतुःसहस्र-सप्तशत-पञ्चाशत्प्रमाणाः (४७५०) चतुर्दशपूर्वधराणाम् अजिनानामपि जिनसदृशानां सम्पद् आसीत् ॥ऋषभस्याहतो नवसहस्रप्रमाणाः (९०००) अवधिज्ञानिना सम्पत् ।। ऋषभस्याहतः वहस्तदीक्षिता विंशतिसहस्रं (२००००) केवलिनो जाताः ॥ऋषभस्याहतः कौशलिकस्य विंशतिसहस्रं षट्शताधिकं (२०६००) वैक्रियलब्धीनां सम्पद् अभूत् ॥ ऋषभस्याऽर्हतः सार्द्धद्वयद्वीपसमुद्रान्तर्वर्तिनां संज्ञिपर्याप्तकपञ्चेन्द्रियाणां मनोभावज्ञानाम् , एतादृशानां मनःपर्यवज्ञानिनां साधूनां विपुलमतीनां द्वादशसहस्र-षट्शत-पञ्चाशत् (१२६५०) प्रमाणाः, सम्पद् अभूत्॥ ऋषभस्याहतः कौशलिकस्य द्वादशसहस्र-षट्शत-पञ्चाशत् (१२६५०) प्रमाणाः, वादिनाम् इन्द्रादिभिरपि अजेयानां संपद् आसीत् ॥ऋषभस्थाहतः कौशलिकस्य स्वहस्तदीक्षिताः विंशतिसहस्रं (२००००) साधवो मोक्षं गताः । ऋषभस्याहतः कौश|लिकस्य खहस्तदीक्षिताः साध्व्यश्चत्वारिंशत्सहस्र (४००००) प्रमाणाः मोक्षंजग्मुः ॥ऋषभस्याहतः कौशलिकस्य द्वाविंशतिसहस्रनवशताधिकप्रमाणाः (२२९००) पञ्चानुत्तरविमानवासिनांसाधूनाम् एकावतारिणां सम्पदासीत्॥
॥२१४॥
For Private and Personal Use Only