SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥२१४॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. शीतिसहस्रप्रमाणाः (८४०००) साधूनां सम्पद् आसीत्॥ ऋषभस्याहतो ब्राह्मी-सुन्दरीप्रमुखाः त्रिलक्षप्रमाणाः (३०००००) साध्वीनां सम्पत् । ऋषभस्याहतः श्रेयांसप्रमुखाः त्रिलक्षपञ्चाशत्सहस्रप्रमाणाः (३५००००) श्राद्धानां संपत् ॥ ऋषभस्याहतः कौशलिकस्य सुभद्राप्रमुखाः पश्चलक्ष-चतुःपञ्चाशत्सहस्रप्रमाणाः (५५४०००) श्राद्धीनां सम्पत् ॥ ऋषभस्याहतः कोशलिकस्य चतुःसहस्र-सप्तशत-पञ्चाशत्प्रमाणाः (४७५०) चतुर्दशपूर्वधराणाम् अजिनानामपि जिनसदृशानां सम्पद् आसीत् ॥ऋषभस्याहतो नवसहस्रप्रमाणाः (९०००) अवधिज्ञानिना सम्पत् ।। ऋषभस्याहतः वहस्तदीक्षिता विंशतिसहस्रं (२००००) केवलिनो जाताः ॥ऋषभस्याहतः कौशलिकस्य विंशतिसहस्रं षट्शताधिकं (२०६००) वैक्रियलब्धीनां सम्पद् अभूत् ॥ ऋषभस्याऽर्हतः सार्द्धद्वयद्वीपसमुद्रान्तर्वर्तिनां संज्ञिपर्याप्तकपञ्चेन्द्रियाणां मनोभावज्ञानाम् , एतादृशानां मनःपर्यवज्ञानिनां साधूनां विपुलमतीनां द्वादशसहस्र-षट्शत-पञ्चाशत् (१२६५०) प्रमाणाः, सम्पद् अभूत्॥ ऋषभस्याहतः कौशलिकस्य द्वादशसहस्र-षट्शत-पञ्चाशत् (१२६५०) प्रमाणाः, वादिनाम् इन्द्रादिभिरपि अजेयानां संपद् आसीत् ॥ऋषभस्थाहतः कौशलिकस्य स्वहस्तदीक्षिताः विंशतिसहस्रं (२००००) साधवो मोक्षं गताः । ऋषभस्याहतः कौश|लिकस्य खहस्तदीक्षिताः साध्व्यश्चत्वारिंशत्सहस्र (४००००) प्रमाणाः मोक्षंजग्मुः ॥ऋषभस्याहतः कौशलिकस्य द्वाविंशतिसहस्रनवशताधिकप्रमाणाः (२२९००) पञ्चानुत्तरविमानवासिनांसाधूनाम् एकावतारिणां सम्पदासीत्॥ ॥२१४॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy