________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संबन्धो यथा - श्री सिंह गिरिगुरोः पार्श्वे सुनन्दायां भ्राता आर्यशमितः, भर्ता च धनगिरिः द्वौ अपि दीक्षां जगृहतुः । सुनन्दा च तदा तुम्बवनग्रामे गर्भवती मुक्ताऽभूत्, जातः पुत्रः । जन्मसमये एव पितुदीक्षां श्रुत्वा जातिस्मरणज्ञानं प्राप, ततो मातुरुद्वेगार्थं निरन्तरं रोदिति, चारित्राभिलाषी जातः । माता उद्विग्ना जाता सती तिष्ठति, जानाति यजामि कचिदू, ददामि कस्मैचित् । तस्मिन् प्रस्तावे श्री सिंहगिरिसूरयः समेताः धनगिरिर्यदा विहर्तुं निर्गतस्तदा गुरुभिर्लाभं ज्ञात्वा प्रोक्तम् अद्य गोचरीगमने सचित्ता, अचित्ता वा या भिक्षा लभ्यते सा ग्राह्या । ततो घनगिरिर्गतः सुनन्दागृहे, सुनन्दा प्राह-तव पुत्रेण सन्तापिता, त्वं गृहाण आत्मीयं पुत्रम् । साधुना प्रोक्तम्- अथ त्वं ददासि परं पश्चादुःखं करिष्यसि । तया प्रोक्तम्- नाहं करिष्यामि । ततो धनगिरिर्वहु स्त्रीजनान् साक्षिणः कृत्वा पुत्रं लात्वा झोलिकामध्ये क्षित्वा समेतो गुरुपार्श्वे । गुरुणा च वज्रवद्भारत्वात् 'वज्रः' इति नाम दत्तम् । ततो न रुरोद, शय्यातरश्राविकाभ्यः पालनार्थं दत्तः । स च साध्वीशालायाः पार्श्वस्थः षण्मासवयाः साध्वीभिः पठ्यमानानि एकादश अङ्गानि पपाठ । ततः सा पुत्रं त्रिवार्षिकं जातं ययाचे। राजसमक्षे सङ्घो मिलितः । राजाज्ञया गुरुभिर्मुखवस्त्रिका, रजोहरणादीनि साधूपकरणानि वालस्याग्रे मुक्तानि मात्रा तु सुखभक्षिका, कन्दुकबालक्रीडकानि मुक्तानि । गुरुणा प्रोक्तम्- रजोहरणं गृहाण । मात्रा तु प्रोक्तम्- सुख भक्षिकादीनि । ततो वालेन चारित्रं वाञ्छता गृहीतं रजोहरणम्, मस्तके धृत्वा नृत्यति स्म ।
For Private and Personal Use Only