________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
IITE
कल्पसूत्र ॥१८॥
कृष्णः पप्रच्छ-भोभ्रातः! शङ्को भवता पूरितः तदा नेमिखामिना प्रोक्तम्-भो भ्रातः! मयैव लीलया पूरितः। कल्पद्रुम कृष्णेन पुनरपि प्रोक्तम्-आगम्यतां मल्लयुद्धेन बलस्य परीक्षा क्रियते । आवयोर्मध्ये कोऽधिकवली, तदा बलप- कलिका रीक्षार्थं पूर्व कृष्णेन खबाहुः प्रसारितस्ततः श्रीनेमिस्तं कमलनालवत् सुखेन नामयामास, पश्चाद् भगवताऽपि
वृत्तियुक्त खबाहुं वज्रतुल्यं विस्तारितं परं कृष्णो वालयितुमशक्तो जातः, तदा कृष्णेन स्वशरीरबलं सर्व प्रदत्तं, तदाऽपि
व्याख्या. न वलितः कपिवत् शाखायां हिण्डोलितो हरिः सदृष्टः कृष्णेन चिन्तितम्-अथ महान् बलवान्, यदाऽयं वधू परिणयति तदा हीनबलो भवति, एवं विचार्य समुद्रविजय-शिवादेव्याज्ञया श्रीकृष्णो द्वात्रिंशत्सहस्रपमितान् । अन्तःपुरदारान् षोडशसहस्रगोपाङ्गनागणं सार्थे लात्वा, वसन्तौ गिरिनारिवने नेमिना सह जगाम, नेमिस्वामी यदुस्त्रीभिः सह क्रीडां चकार, परं विकृति चेतसि न धत्ते, पुष्पफलादिभिः क्रीडां कृत्वा जलकुण्डे आयाति, तत्र रुक्मिणी प्रमुखानार्यो नेमि हसित्वा ऊचुः । भो देवर ! किं रमण्या उदरभरणभयात् न परिणयसि । अत्र तु त्वं चिन्तां मा कुरु, तव भ्राता श्रीकृष्णस्तव जायायाः पोषणं करिष्यति । अथ पुनः त्वं किं नवीनो मुक्तिगामी असि । पूर्वमपि ऋषभाद्याः जिनवराः पाणिग्रहणं विधाय भोगं भुङ्क्त्वा , पश्चाद्दीक्षा
॥१८॥ लात्वा, मुक्तिं जग्मुः, एवं बहूक्त्वा सर्वाः कृष्णवध्वः सर्वा गोप्यश्च एवं ऊचुः। अद्य यदि विवाहं मानयिष्यसि तदा त्वं छुटिष्यसि, नो चेत् मोक्ष्यामो नहि । एवं उक्त्वा काचित्तैलं प्रक्षेपयामास, काचिद् गुलालमुष्टिं, काचि
For Private and Personal Use Only