SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ११ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir श्रीमत्याः सर्पात् पुष्पमाला जातां । पश्चाद् मातुलिङ्गम् - बीजपूरं देवेन जिनदासश्राद्धाय समर्पितम् । परलोके आरोपितम्, अधो वह्निः प्रज्वालितः; तेन तापसाऽधमेन शिक्षितो भोः ! त्वम् इमं शवं सर्वाद्गेषु तैलेन परामृषः, सोऽपि तद्वचः प्रतिपद्य तथैवाऽकरोत् दण्डी चाऽरिष्टफलमालायां मत्रं जजाप । तदा शिवेन विमृष्टम् अयं दण्डी तु मदनुपलक्षितः, मया पूर्वम् असेवितश्च कथं मदनुग्रहपरो भविष्यति । अयं तु माम् एव उपद्र्य खसाध्यं साधयेत् तर्हि कोऽत्र मद्रक्षकः, हा !!! कष्टम् आपतितम् अतः परं पितृवचः स्मृत्वा कष्टहान्यै मनसि पञ्चनमस्कारं सस्मार, दण्डी तु जपान्ते शवम् उत्थातुं लग्नः, श्रीनमस्कारप्रभावात् पुनस्तद् अवस्थां प्राप्तोऽपतत् ; दण्डिना उक्तम्- अरे अम्ब! किं ध्यायसि येन कार्यसिद्धौ विघ्नोऽभूत् । शिवेन उक्तं न किमपि, पुनर्दण्डी जपे प्रवृत्तः, शिवेनाऽपि लब्धप्रयत्नेन पुनर्नमस्कार स्मरणेऽतीवाऽऽग्रहश्चक्रे, अतो दण्डिनो जपान्ते पुनः शवेन उत्तस्थे पुनः पेते। दण्डिना पुनरुपालब्धोऽपि शिवो न किमपि इत्युवाच पुनस्तापसो जपे प्रवृत्ते, शिवोऽपि तथैव, एवं तृतीयवारे शवेन उत्थाय दण्डी एवाऽयस्पात्रे पातितो जातः सुवर्णपुरुषः । शिवकुमारस्तु तं काञ्चनपुरुषम् आदाय गृहम् आयातः, अनयाऽक्षयसंपत्या सुखी जातः, व्यसनानि विमुच्य धर्मरतो बभूव, सद्गतिं प्राप । इति नमस्कारमाहात्म्ये शिवकुमारदृष्टान्तः ॥ १. तत्कथानकम् इदम् - सौराष्ट्रदेशे एकस्मिन् ग्रामे एकः श्रावकस्तस्य पुत्री श्रीमती नाम्नी सा च कस्मैचिन् मिथ्यात्विने परिणायिता, सा च जिनेश्वरभक्ता प्रत्यहं पञ्चपरमेष्ठिमहामत्रं स्मरन्ती तिष्ठति वाशुर्यपाक्षिकैः सर्वैर्निषिद्धाऽपि आर्हतं धर्म न मुञ्चति, ततस्तैः रुष्टेः एवं विचारितं यद्येषा म्रियते तदा अन्यां वधूम् आनयामः, तद्भत्रऽपि अयं मन्त्रोऽङ्गीकृतः । एकस्माद् गारुडिकात् कृष्णसर्पम् आनाय्य For Private and Personal Use Only कल्पसूत्र कलिका वृत्तियुक्तं. व्याख्या. १ ॥ ११ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy