SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥११५॥ मानकुमारोऽपि गजारूढ एव मा बालभावो-अथ श्रीवर्धमानकुमारः उन्मुक्त समरवीरनाम्नः सामन्तराज्ञः तीर्थपत्योर्महद अन्तरम् । विभिानः संपूर्णस्य श्रीवर्धमानस्य स्तुतिं कृत्वा इन्द्रः स्वर्ग जगाम । ततः श्रीवर्ध- कल्पद्रुम मानकुमारोऽपि गजारूढ एव मातृ-पितृ-परिकरवर्गेण समं महोत्सवेन व्याघुव्य पुनगृहे एव समाजगाम । इति कलिका लेखकशालाकरणमहोत्सवः । उम्मुक्कबालभावो-अथ श्रीवर्धमानकुमारः उन्मुक्तबालभावः-बालस्वभावं त्यक्त्वा वृत्तियुक्त. यौवनाऽवस्थां प्राप्तः, तदा पित्रा भोगसमर्थ कुमारं ज्ञात्वा सम्यगलग्ने, सम्यगमुहूर्ते समरवीरनाम्नः सामन्तराज्ञः व्याख्या. पुत्री यशोदानाम्नी श्रीवर्धमानस्य पाणिं ग्राहिता । तया समं विषयसुखं भुञानस्य श्रीवर्धमानस्य एका पुत्री जाता। तस्याः प्रियदर्शना इति नाम प्रदत्तम् सा च भगवतो भगिन्याः पुत्रस्य जमालेः परिणायिता । एवं भगवतो गृहवासे तस्थुषः अष्टाविंशतिवर्षाणि बभूवुः । अस्मिन् समये भगवतो मातृ-पितरौ चतुर्थदेवलोके, तथा कुत्रचिद् "द्वादशे देवलोके” मृत्वा समुत्पन्नौ । तदा भगवतो बृहद्भातुर्नन्दिवर्धनस्य सर्वाभिः प्रजाभिर्मिलिवा राज्यं दत्तम् । ततः श्रीवर्धमानो दीक्षाग्रहणार्थ नन्दिवर्धनस्य समीपे अनुमति मार्गयामास । तदा नन्दिवर्धनः प्राह-हे भ्रातः ! इदानीम् एव मातृ-पितरौ व्यापन्नौ, इदानीम् एव वं दीक्षार्थम् उद्यतः, तत्तु SN ॥११५॥ दग्धस्य उपरि क्षारं ददासि इदानीम् अहं दीक्षाया अनुमति न दास्यामि । नन्दिवर्धनेन इत्युक्तं तदा भातृअनुरोधेन खामी वर्षद्वयं स्थितः, परं प्रासुकाउन्न-पानीयैः वृत्तिं चकार, साधुवृत्त्या तस्थौ । यत उक्तम् For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy