SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मयंगतीराए ३, सीहो अंजणपत्रए ४ ॥१॥ वाणारसीए बडुओ५, राया इच्छेच सो हुओ ६। एए सिंघायगो| जोओ, सो इत्येव समागओ ॥२॥ पुनश्च अच्चकारी भहादीनां दृष्टान्तं श्रुत्वा कषायशल्यादीनि न रक्षणीयानि इति पर्युषणासमाचारी उक्ता ॥अथ तासां फलमाह| अर्थः-इत्यऽमुना प्रकारेण स तत् सांवत्सरे भवं सांवत्सरिकं वर्षाकालसंवन्धि स्थविराणां कल्पं स्थविरकल्पिनां साधूनामयमाचारः । यद्यपि जिनकल्पिनामपि किंचिदाचारनिरूपणमस्ति तथाऽपि स्थविरकल्पिनां सा धूनामाचार-बहुलत्वात् स्थविरकल्पं-यथासूत्रं सूत्रोक्तरीत्या, 'अहाकप्पं यथाकल्पं, यथामार्ग यथामोक्षमार्गः| जासाध्यते, यथातत्त्वं परमार्थज्ञानेन सम्यकतीर्थकराज्ञया कायेन, वाचा, मनसा; सम्यक्शब्देन, मनसा, वाचा स्पर्शयित्वा, पालयित्वा, शोधयित्वा, अतीचारान् क्षामयित्वा, तीरित्वा-यावजीवं तीरं प्रापयित्वा, पुनः कीर्तनयित्वा-अन्येषामुपदेशेन कीर्तनं कृत्वा, यथोक्तविधिना करणम् आराधनां तां कृत्वा जिनाज्ञया अनुपाल्य एके केचित् तेनैव भवग्रहणेन सिद्ध्यन्ति, पुनर्बुद्ध्यते-केवलं प्राप्नुवन्ति, मुक्ता भवंति कर्मबंधनेभ्यः, परिनिर्वापयंति-परिसामस्त्येन कर्मतापाच्छीतलतां प्राप्नुवन्ति; किंबहुना सर्वदुःखानां सर्वेन्द्रिय-मनःसंबंधिनां दुःखा-| नामन्तं कुर्वन्ति। कदाचित्तस्मिन् एव भवे मुक्तिर्न स्यात् तदा द्वितीये भवे पूर्वोक्तलक्षणा भवन्ति । केचित्तृतीयभवे सिद्ध्यंति, बुद्ध्यंति अथवा सप्ताअष्टौ मनुष्यभवान् नोल्लचन्ते, इत्यष्टाविंशतितमी समाचारी ॥२८॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy