________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
PROB
॥२१८॥
मृते द्वितीयपतिकरणं न दोषाय, इतिवृद्धाः७ । अष्टमोऽकम्पितो गौतमगोत्रीयः ८1, अचलभ्राता नवमो हार्या
जलजातानमा हावाकल्पद्रुम यनगोत्रीयः, एतौ द्वावपिगणधरौ त्रिशत-त्रिशतश्रमणान् वाचयति ९दशमो मेतार्यः१०,एकादशमो प्रभासः, कलिका एतौ द्वावपि कोडिन्न'-कौण्डिन्यगोत्रीयौ त्रिशत-त्रिशतश्रमणान् वाचयति ११॥ तेन कारणेन नव गणाः, एकादश वृत्तियुक्त गणधराश्च, एतेषां परिवार ईयान जातः-चत्वारः सहस्राश्चतुःशतानि च ४४००। एते एकादश गणधराः कीदृशा
व्याख्या. इत्याह-एते सर्वेऽपि गणधरा द्वादशाङ्गिणः, आचाराङ्गादि-दृष्टवादान्तश्रुतवन्तः। कथं? स्वयं तेषां प्रणयनात्। पुनः कीदृशाः? चतुर्दशपूर्विणः, पूर्वाणाम् अङ्गान्तर्गतत्वेऽपि पूर्व प्रणयनात्, अनेकविद्या-मश्राद्यर्थमयत्वात् , महाप्रमाणत्वाच्च । प्राधान्यख्यापनार्थ पुनरुपादानम् । पुनः कीदृशाः ? द्वादशाङ्गित्वं सूत्रमात्रेऽपि स्यादत आह-समस्तगणिपिटकधारकाः, गणोऽस्यास्तीति गणी भावाचार्यः, तस्य पिटकमिव रत्नादिकरण्डकमिव गणिपिटकं द्वादशाङ्गी, तदपि न देशतः स्थूलभद्रस्येव, किन्तु समस्तं सर्वाक्षरसन्निपातित्वाद् धारयन्ति सूत्रतोऽर्थतश्च । पुनः कीदृशाः | राजगृहे नगरे मासिकभक्तेन अपानकेन कालं गताः, तत्रापि नव गणधराःश्रीमहावीरे जीवति सति मोक्षं गताः। परं श्रीगौतमखामी वीरनिर्वाणाद् द्वादशवर्षे मोक्षं गतः । अथ च श्रीसुधर्मखामी पञ्चमगणधरो वीरनिर्वाणाद ॥२१॥ विंशतिवर्षे मोक्षं गतः, परम् 'अज्जत्ताए' आर्यतया, अद्यतनयुगे वा ये इमे श्रमणा निर्ग्रन्था विहरन्ति, एते
For Private and Personal Use Only