SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र PROB ॥२१८॥ मृते द्वितीयपतिकरणं न दोषाय, इतिवृद्धाः७ । अष्टमोऽकम्पितो गौतमगोत्रीयः ८1, अचलभ्राता नवमो हार्या जलजातानमा हावाकल्पद्रुम यनगोत्रीयः, एतौ द्वावपिगणधरौ त्रिशत-त्रिशतश्रमणान् वाचयति ९दशमो मेतार्यः१०,एकादशमो प्रभासः, कलिका एतौ द्वावपि कोडिन्न'-कौण्डिन्यगोत्रीयौ त्रिशत-त्रिशतश्रमणान् वाचयति ११॥ तेन कारणेन नव गणाः, एकादश वृत्तियुक्त गणधराश्च, एतेषां परिवार ईयान जातः-चत्वारः सहस्राश्चतुःशतानि च ४४००। एते एकादश गणधराः कीदृशा व्याख्या. इत्याह-एते सर्वेऽपि गणधरा द्वादशाङ्गिणः, आचाराङ्गादि-दृष्टवादान्तश्रुतवन्तः। कथं? स्वयं तेषां प्रणयनात्। पुनः कीदृशाः? चतुर्दशपूर्विणः, पूर्वाणाम् अङ्गान्तर्गतत्वेऽपि पूर्व प्रणयनात्, अनेकविद्या-मश्राद्यर्थमयत्वात् , महाप्रमाणत्वाच्च । प्राधान्यख्यापनार्थ पुनरुपादानम् । पुनः कीदृशाः ? द्वादशाङ्गित्वं सूत्रमात्रेऽपि स्यादत आह-समस्तगणिपिटकधारकाः, गणोऽस्यास्तीति गणी भावाचार्यः, तस्य पिटकमिव रत्नादिकरण्डकमिव गणिपिटकं द्वादशाङ्गी, तदपि न देशतः स्थूलभद्रस्येव, किन्तु समस्तं सर्वाक्षरसन्निपातित्वाद् धारयन्ति सूत्रतोऽर्थतश्च । पुनः कीदृशाः | राजगृहे नगरे मासिकभक्तेन अपानकेन कालं गताः, तत्रापि नव गणधराःश्रीमहावीरे जीवति सति मोक्षं गताः। परं श्रीगौतमखामी वीरनिर्वाणाद् द्वादशवर्षे मोक्षं गतः । अथ च श्रीसुधर्मखामी पञ्चमगणधरो वीरनिर्वाणाद ॥२१॥ विंशतिवर्षे मोक्षं गतः, परम् 'अज्जत्ताए' आर्यतया, अद्यतनयुगे वा ये इमे श्रमणा निर्ग्रन्था विहरन्ति, एते For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy