________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आर्यसुधर्मस्य अपत्यानि-तत्सन्तानजा इत्यर्थः । अवशेषा गणधरा निरपत्या:-शिष्यसन्तानरहिता जाताः । खखमरणकाले खखगणस्य सुधर्मखामिनिसर्गात् । अथ सुधर्मतः स्थविरावली प्राह
समणे भगवं महावीरे कासवगुत्ते णं । समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अज्जसुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते णं १, थेरस्सणं अजसुहम्मस्स अग्गिवेसायणगुतस्स अजजंबनामे थेरे अंतेवासी कासवगुत्ते णं २, थेरस्स णं अजजंबुणामस्स कासवगुत्तस्स अजप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते ३, थेरस्स णं अजप्पभवस्स कच्चायणसगुत्तस्स अजसिजंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ४, थेरस्स णं अजसिजंभवस्स मणगपिउणो वच्छसगुत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगुत्ते ॥ ५॥ अथ व्याख्यालापनिकामात्रेण श्रीमहावीरस्य अन्तेवासी अग्निवैश्यायनगोत्रीयः श्रीसुधर्मस्वामी १ । श्रीसुधर्मखामिनोऽन्तेवासी काश्यपगोत्रीय:श्रीजम्बूखामी।श्रीजम्बूखामिनोऽन्तेवासी कात्यायनगोत्रीय:श्रीप्रभवखामी ३ श्रीप्रभवखामिनोऽन्तेवासी मनकपिता वत्सगोत्रीयः श्रीशय्यंभवः४। श्रीशय्यंभवखामिनोऽन्तेवासी
For Private and Personal Use Only