________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवी अपिआरोग्या सती, तया शिवादेव्या अरिष्टनेमिः प्रसूयते स्म । जन्माधिकारः-श्रीनेमिनाथस्य महावीरवद्र ज्ञेयः। परं अयं विशेषः-समुद्रविजयो जन्ममहोत्सवं कृत्वा सर्वान् स्वजनान् भोजयित्वा नामदानप्रस्तावे 'अरिष्ट-| नेमिः' इति नाम दत्तं, अतो अरिष्टनेमौ मातुर्गमें गर्भवेन समुत्पन्ने सति चतुर्दशस्वप्रावलोकनाऽनन्तरं एक अरिष्टरत्नस्य चक्रं शिवादेव्या दृष्टं तेन खमविचारेण 'अरिष्टनेमिः' इति स्वजनसमक्ष नाम प्रदत्त, लोकानाम्-1 अरिष्टानि अमङ्गलानि चूरयामास । अथ बालत्वे श्रीअरिष्टनेमिकुमारं इन्द्राणी क्रीडयति । अङ्गष्ठे अमृतं सञ्चारयति, भगवान् यदा क्षुधितो भवति तदा अङ्गुष्ठं लेढि । सामान्यलोकबालवद् मातुः स्तन्यं न पिबति । पञ्चधात्रीभिः लाल्यमानः क्रमाद् अरिष्टनेमिः वर्तते स्म । शरीरे श्यामवर्णः, प्रलम्बकर्णः, सर्वाङ्गसुन्दराऽऽकारः श्रीनेमिकुमारः बालैः देवैः सह क्रीडां करोति ।
| १ तस्मिन् समये किं स्वरूपं जातं तदुच्यते-तत्र यादवानां मूलादुत्पत्तिः वर्ण्यते-अग्रेऽपि दीक्षाऽवसरे सूत्रकारो वक्ष्यति । “वारवई नगरी, मझमझेणं" श्रीअरिष्टनेमिद्वारिकानगरीमध्ये भूत्वा-जन्म सौरीपुरे जातं, दीक्षा द्वारिकायां जाता। सौरीपुराद् द्वारिकायां यथा यादवानां आगमनं जातं तथा कथ्यते-पूर्व मथुरायां बहुषु हरिवंशीयनपेषु जातेषु सत्सु एको यदुनामा राजाऽभूत् , तस्य पुत्रः सुरनामा बभूव, तस्य द्वौ पुत्रौ बभूवतुः, तत्र प्रथमः शौरिः,
For Private and Personal Use Only