________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥१६७॥
कल्पडम कलिका वृचियुक्तं. व्याख्या.
S
कात् अनन्तरं च्युत्वा अस्मिन्नेव जम्बूद्वीपे भरतक्षेत्रे सौरीपुरे नगरे समुद्रविजयस्य राज्ञो भार्यायाः शिवादेव्याः कुक्षौ चित्रानक्षत्रे चन्द्रसंयोगे प्राप्त गर्भत्वेनाऽवतीर्णः, तदा चतुर्दशस्वमावलोकनं, भर्तुरग्रे कथनं, प्रातः खनपाठकेभ्यः अर्थश्रवणं, ततो बन्दिमोचनं, नगरे उत्सवकरणं, इन्द्रादेशाद् धनदसेवकेभ्यः तिर्यगजृम्भकदेवेभ्यो धनधान्यरत्नादिवर्षणं श्रीमहावीरखामिवत् व्याख्येयम् ॥ अथ श्रीनेमनाथस्य जन्मकल्याणकं कथ्यतेतेणं कालेणं तेणं समएणं अरहा अरिटुनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमीपक्खे णं नवण्हं मासाणं जाव चित्ताहिं नक्खत्तेणं जोग
जाव आरोग्गा आरोग्गं दारयं पयाया ॥ जम्मणं समुदविजयाभिलावेणं नेयवं. जाव तं होउ णं कुमारे अरिटुनेमी नामेणं ॥ १७१ ॥ । अर्थः-तस्मिन् काले तस्मिन् समये अर्हन अरिष्टनेमिः वर्षाकालस्य प्रथमे मासे द्वितीये पक्षे श्रावणशुक्लपञ्चमीदिने नवमासेषु तथा उपरि सार्द्धसप्तदिनेषु व्यतीतेषु चित्रानक्षत्रे चन्द्रसंयोगेप्राप्ते सति भगवान् आरोग्यः, शिवा
॥१६७॥
For Private and Personal Use Only