________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र ॥२१॥
खार्थिनः, अहमेवम् अज्ञासिषं मत्पुत्रः ऋषभः एकाकी दुःखी भविष्यति, भरताय उपालम्भं ददाना आसं, ला कल्पद्रुम
| कलिका मया पुनरस्यैव दुखेन चक्षुस्तेजोऽपि गमितम् , अयं तु कदापि मम न सस्मार । मद्यं सन्देशमात्रमपिन प्रेषितम्-हे मातः! त्वया मम चिन्ता न कार्या अहं गाढं सुख्यस्मि' इति । अयं मदुःखं न जानाति तर्हि मदीयं
| वृत्तियुक्तं
| व्याख्या. एकाझं प्रेम, अहं सरागा, अयं वीतरागः एवं विचारयन्ती मरुदेवी द्वादश भावना भावयन्ती गुणस्थानकेषु आरोहणं कुर्वाणा क्षपकश्रेण्या अन्तकृत्केवलिभावं प्राप्य मुक्तिं जगाम । अत्र कविर्भावं बदति-श्रीऋषभदेवसदृशः कोऽपि सुपुत्रो नाऽभूत् । यस्तु एकवर्षसहस्रं यावद् दुष्करं तपः कृत्वा केवलज्ञानरत्नमुत्पाद्य मात्रे के ददौ । मरुदेवी सदृशी काचिद् माता नासीत् । या च पुत्रं सिद्धिनारीपरणयनाय उन्मुखं ज्ञात्वा तन्मेलापं । कर्तुं पूर्व सिद्धिपुर्या जगाम । अथ पुनःमरुदेवीशरीरं क्षीरसमुद्रे देवैः प्रवाहितम् । भरतं च शोकहर्षाकुलं इन्द्रः प्रतियोध्य, समवसरणे आनीय श्रीऋषभदेवं प्रणामयित्वा भरतस्य शोकं निवर्तयामास । श्रीआदीश्वरो द्वादश पर्षदाग्रे धर्मदेशनां प्रकाशयामास । तत्र प्रथमदेशनायां धर्म श्रुत्वा पञ्चशतं भरतस्य पुत्राः, सप्तशत भरतस्य पौत्राः प्रतिवोधं प्रापुः, द्वादशशतकुमारैर्दीक्षा गृहीता । तत्र पुण्डरीकः प्रथमो गणभृत् स्थापितः ॥२१॥ द्वादशशतकुमारेषु मरीचिरपि दीक्षित आसीत् । तदा ब्राहम्यपि बाहुबलं पृष्ट्वा दीक्षां जग्राह । सुन्दरी तु स्त्रीरत्नार्थ भरतेन रक्षिता । एवं धर्म प्रकाश्य खामी अन्यत्र विजहार । अथ भरतः खगृहमागत्य चक्ररत्नस्य |
For Private and Personal Use Only