SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥२२३॥ ततः शेषनाग आगत्य विघ्नं वारयति । एवं प्रत्यहं प्रतिगृहम् आगच्छन् शेषनागः खिन्नः सन् गुरुं विज्ञपयति कल्पद्रुम स्म-अहं सङ्घपार्थात् क्षणमपि स्थातुं न शक्नोमि, ततः षष्टी गाथा अतिशयभृता दूरीक्रियताम् , अहं स्वस्थान- कलिका स्थोऽपि गाथापञ्चकेनापि विघ्नं स्फोटयिष्यामि। ततो गुरुणा षष्ठी गाथा भाण्डागारे क्षिप्ता।श्रीभद्रबाहुस्वामिकृताः वृत्तियुक्तं. "श्रीआवश्यकनियुक्ति" आदयोऽनेके ग्रन्थास्सन्ति । एवंविधाः श्रीभद्रबाहुस्वामिनः श्रीवीरात् सप्तत्यधिकव व्याख्या. प्रशतेन १७० वर्ग जग्मुः ६॥ श्रीसंभूतिविजयस्य माढरगोत्रस्य अन्तेवासी शिष्यः स्थूलभद्रो गौतमगोत्रीयो-IN भूत् , तस्य चाऽयं संवन्धः-श्रीपाटलिपुरनगरे नवमनन्दमन्त्री सगडाला, भार्या लाच्छिलदेवी, तयोः पुत्रद्वयम्स्थूलभद्रः १, सिरीयकश्च २। एकदा वररुचिर्भट्टः आगतः, स राजानं प्रत्यहम् अष्टोत्तरशत १०८ काव्यैः स्तौति, परं मिथ्यात्वित्वाद् मन्त्री न प्रशंसति; तस्य प्रशंसां विना राजा किमपि न दत्ते । तदा भद्देन लाच्छिलदेवी मन्त्रिणी आवर्जिता । तत्प्रेरणया मत्रिणा प्रोक्तम्-भव्यानि काव्यानि, ततो राज्ञा तुष्टेन प्रत्यहम् अष्टोसरशतं दीनारदानं क्रियते स्म । ततो मन्त्रिणा द्रव्यक्षयं ज्ञात्वा एकादिपाठसिद्धाः सप्तपुत्रिका अभूवन तासां| श्रावणात् , तासां मुखतो भणनाच न नवीनानि काव्यानि इत्युक्त्वा निर्भय॑ निष्कासितो राजकुलात् । ततो ॥२२ गङ्गामध्ये यन्त्रप्रयोगेण सन्ध्यासमये मुक्तानि दीनारपञ्चशतानि गङ्गां स्तुत्वा लाति, वक्ति च-मम गङ्गादेवी तुष्टा सती ददाति, इति ख्याति लोकमध्येऽकरोत् । ततो मत्रिणा तद्धनं गुप्तम् आनाय्य नृपादिसमक्षं तदीय For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy