________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कूटप्रपञ्चः प्रकटीकृतः। ततो मत्रिण उपरि द्वेषं वहन् , छात्रान् पाठयन , तेषां मुखेभ्य इति कथापयति स्म-"राउ नंद न वि जाणही, जं सगडाल करेसि ।। नंद राउ मारे य करि, सिरीयो राज ठवेसि"॥१॥इति राज्ञा श्रुतम् । सिरीयकस्य विवाहसामग्री युद्धसामग्रीमिति ज्ञात्वा रुष्टो राजा कुटुम्बसहितं सगडालं मारयिष्यामि । ततो मत्रिणा कुलरक्षार्थ सिरीयकस्य प्रोक्तम्-राज्ञः प्रणामसमये त्वया मम मस्तकं छेदनीयम् , ततो राजसमीपगमने सगडालेन प्रणामे कृते राजा पराशुखो जातः, ततः सिरीयकेन प्रोक्तम्-अरे ! यो राजद्वेषी भवति स हन्तव्य एव, खङ्गेन हतः पिता । ततो हृष्टेन राज्ञा प्रोक्तम्-भोः सिरीयक! त्वं गृहाण पितुरधिकारम् । स पाह-| मम बृहद्भाता स्थूलभद्रोऽस्ति तस्मै अधिकारो दीयताम् । राज्ञा प्रोक्तम्-स कास्ति ? तेनोक्तम्-द्वादशवर्षाणि जातानि कोशावेश्यागृहे तिष्ठति, द्वादशवर्णकोट्यश्च तया सह भक्षिताः । राज्ञा स्थूलभद्रमाहूय प्रोक्तम्गृहाण पितृमुद्राम् , ततः स्थूलभद्रो वररुचिभप्रपञ्चेन पितृमरणं श्रुत्वा संसारमसारं ज्ञात्वा, वैराग्येण खयं कृतलोचः, रत्नकम्बलेन कृतरजोहरणः श्रीसंभूतिविजयपार्श्वे दीक्षां ललौ । तदा राज्ञा सिरीयकस्य मन्त्रिमुद्रा दत्ता । श्रीस्थूलभद्रो गुर्वादेशात् कोशागृहे चातुर्मासी स्थितः १, अन्यो द्वितीयः साधुः सिंहगुहायां स्थितः २, तृतीयः सर्पविलमुखे ३, चतुर्थः कूपविचालकाष्टोपरि स्थितः ४ । तत्र स्थूलभद्रस्य काठिन्यम् । यथा-कालस्तु वर्षाकाल:, मेघा गर्जन्ति, विद्युत् झात्कारं करोति, मयूराः केकारवं कुर्वन्ति, बहुविधाः पक्षिणः 'प्रियु प्रियु'
गृह तिष्ठति, द्वादशस्त्राप्रपञ्चेन पितृमरणं श्रुत्वा तदा राज्ञा सिरवायां स्थितः २,
For Private and Personal Use Only