SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कूटप्रपञ्चः प्रकटीकृतः। ततो मत्रिण उपरि द्वेषं वहन् , छात्रान् पाठयन , तेषां मुखेभ्य इति कथापयति स्म-"राउ नंद न वि जाणही, जं सगडाल करेसि ।। नंद राउ मारे य करि, सिरीयो राज ठवेसि"॥१॥इति राज्ञा श्रुतम् । सिरीयकस्य विवाहसामग्री युद्धसामग्रीमिति ज्ञात्वा रुष्टो राजा कुटुम्बसहितं सगडालं मारयिष्यामि । ततो मत्रिणा कुलरक्षार्थ सिरीयकस्य प्रोक्तम्-राज्ञः प्रणामसमये त्वया मम मस्तकं छेदनीयम् , ततो राजसमीपगमने सगडालेन प्रणामे कृते राजा पराशुखो जातः, ततः सिरीयकेन प्रोक्तम्-अरे ! यो राजद्वेषी भवति स हन्तव्य एव, खङ्गेन हतः पिता । ततो हृष्टेन राज्ञा प्रोक्तम्-भोः सिरीयक! त्वं गृहाण पितुरधिकारम् । स पाह-| मम बृहद्भाता स्थूलभद्रोऽस्ति तस्मै अधिकारो दीयताम् । राज्ञा प्रोक्तम्-स कास्ति ? तेनोक्तम्-द्वादशवर्षाणि जातानि कोशावेश्यागृहे तिष्ठति, द्वादशवर्णकोट्यश्च तया सह भक्षिताः । राज्ञा स्थूलभद्रमाहूय प्रोक्तम्गृहाण पितृमुद्राम् , ततः स्थूलभद्रो वररुचिभप्रपञ्चेन पितृमरणं श्रुत्वा संसारमसारं ज्ञात्वा, वैराग्येण खयं कृतलोचः, रत्नकम्बलेन कृतरजोहरणः श्रीसंभूतिविजयपार्श्वे दीक्षां ललौ । तदा राज्ञा सिरीयकस्य मन्त्रिमुद्रा दत्ता । श्रीस्थूलभद्रो गुर्वादेशात् कोशागृहे चातुर्मासी स्थितः १, अन्यो द्वितीयः साधुः सिंहगुहायां स्थितः २, तृतीयः सर्पविलमुखे ३, चतुर्थः कूपविचालकाष्टोपरि स्थितः ४ । तत्र स्थूलभद्रस्य काठिन्यम् । यथा-कालस्तु वर्षाकाल:, मेघा गर्जन्ति, विद्युत् झात्कारं करोति, मयूराः केकारवं कुर्वन्ति, बहुविधाः पक्षिणः 'प्रियु प्रियु' गृह तिष्ठति, द्वादशस्त्राप्रपञ्चेन पितृमरणं श्रुत्वा तदा राज्ञा सिरवायां स्थितः २, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy