SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शुक्ल पक्ष इत्यर्थः। तस्य श्रावणशुक्लपक्षस्य षष्ठयां तिथौ प्रथमप्रहरे उत्तरकुरायां शिबिकायां स्थित्वा देव-अ-| सुर-मनुष्यपर्षतसहितः द्वारिकानगरीमध्ये भूत्वा निर्गच्छति, यत्र रेवताचलस्य उद्यानं तत्रागत्य अशोकवृक्षस्य | तले शिविकां स्थापयित्वा पञ्चमुष्टिं लोचं विधाय चतुर्विधाहारत्यागसहितेन षष्ठभक्तेन चित्रानक्षत्रे चन्द्रसंयोगे आगते सति इन्द्रेण दत्तं देवदूष्यवस्त्रं स्कन्धे धृत्वा गृहवासं त्यक्त्वा अनगारो यती जातः, एकसहस्रपुरुषैः सार्दू दीक्षां गृहीतवास्तदा मनःपर्यायज्ञानमुत्पन्नम् अरहा णं अरिटुनेमी चउपन्नं राइंदियाइं निच्चं वोसट्टकाए चियत्तदेहे, तं चेव सवं जाव० पण पन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, __ तस्स णं आसोयबहुलस्स पन्नरसीपक्खे णं दिवसस्स पच्छिमे भाए उजिंतसेलसिहरे वेडसपा यवस्स अहे छटेणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स जाव अणंते अणुत्तरे-जाव सवलोए सबजीवाणं भावे जाणमाणे पासमाणे विहरइ ॥ १७४॥ अर्थ:-अहन अरिष्टनेमिः चतुःपश्चाशत् ५४ दिनानि यावत् दीक्षाग्रहणानन्तरं नित्यं व्युत्सृष्टदेहस्त्यक्तशरीरशुश्रूषः, ये केचित् उपसर्गा उत्पद्यन्ते तान् सर्वान् सम्यक् सहते, एवं दीक्षां पालयतो नेमिस्वामिनः पञ्च For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy