SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥१८३॥ एप नेमिखामी तीर्थकरो ब्रह्मचर्यधारी दीक्षा गृहीत्वा धर्मतीर्थ प्रवर्तयिष्यति, अस्य दीक्षामहोत्सवः कर्तव्यः, IN|| कल्पद्रुम तदा भगवान संवत्सरदानं अदात् । अथ दीक्षाऽवसरं सूत्रकारो वदति कलिका वृत्तियुक्त. तेणं कालेणं तेणं समयेणं अरहा अरिटुनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, व्याख्या. तस्स णं सावणसुद्धस्स छट्ठीपक्खे णं पुवह्नकालसमयंसि उत्तरकालसमयसि उत्तरकुराए सीयाए सदेवमणुआसुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नयरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेवयए उजाणे, तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता आगाराओ अणगारियं पवइए ॥ १७३ ॥ अर्थः तस्मिन् काले तस्मिन् समये अर्हन अरिष्टनेमिर्यो वर्षाकालस्य प्रथमो मासो द्वितीयः पक्षः श्रावणस्य ॥१८३॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy