________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यदि चेत् परिणीय त्वां अमोक्ष्यत् तदाऽसौ अभव्यमभविष्यत् , अनेन निःलेहेन भर्चा किम् ? अन्यः सस्लेहो भर्ता गवेषणीयः । यदूनां कुमारा एकएकेभ्योऽधिकगुणवन्तः सन्ति, यदा सखीभिरित्युक्तम् तदा राजीमती हस्ताभ्यां कौँ पिधाय वदति-हे सख्यः! एतादृशीं वार्ता पुनर्मा ब्रूत, यदा सूर्यः पश्चिमायां उदेति, मेरुचूलाचलति, सिन्धुर्मर्यादां त्यजति, तदाऽपि नाऽन्यो मे वरः, अनेन कायेन मे नेमिरेव भर्ता, यदि इदानीं मम पाणिग्रहणं नेमिन करिष्यति तदाऽपि दीक्षाकाले शीर्षे हस्तं दास्यत्येव, इति राजीमत्याः वचः श्रुत्वा सख्यः प्रोचुः-हे राजीमति ! त्वं सत्या सती असि, तव जन्मप्रमाणं, तदा राजीमती सखिभ्यो वदति-हे सख्यः! एतावहुःखं|मया सोढुं अशक्यं, इत्युक्त्वा धवलगृहं प्रविष्टा, तदा च सर्वे यादवाः दशाऽपि दशार्हाः कृष्णबलभद्रादयश्च नेमिप्रभु प्रतिबोधयन्ति स्म । हे नेमे ! ऋषभाद्या अपि जिनाः पाणिग्रहणं कृत्वा भोगसुखं भुङ्क्त्वा पश्चाद् मुक्ति ययुः, इति निश्चयः कोऽपि नास्ति, यत् अपरिणीता एव मुक्तिं यान्ति, परिणीताः किं मुक्तिं न यान्ति, तदा नेमिः प्राह-अहं क्षीणभोग्यकर्मा, धर्मकार्ये अन्तरायोन विधेयः, अर्हन् श्रीअरिष्टनेमिः वर्षशतत्रयं कुमारवासे न्युषितवान् , तदनन्तरं च लोकान्तिकदेवा आजग्मुः। आगत्य भगवद्दीक्षाऽवसरं ज्ञात्वा इमां वाणी प्राहु:
जय जय नंदा! जय जय भद्दा ! जय जय खत्तियवरवसहा! तं चेवं सवं भाणियत्वं ॥ अर्थ:-हे स्वामिन् ! त्वं जय, त्वं नन्द, त्वं धर्मतीर्थ प्रवर्तय, तथा इन्द्रादयो देवाः सर्वेभ्यः प्रबोधयामासुः।
For Private and Personal Use Only