________________
Shri Mahavir Jain Aradhana Kendra
क. स. ७
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
सति पुनरावृत्तिराऽऽगमनं न भवति एतादृशं सिद्धिस्थानम् । 'सिद्धि' इति नामधेयं सिद्धिनामकं स्थानं प्राप्तेभ्यो नमो जिनेभ्यः । कथंभूतेभ्यो जिनेभ्यः ? जितभयेभ्यः । इयं सर्वजिनानां स्तुतिः । अथ श्रीमहावीरखामिनः स्तुति:
नमोत्थु णं समणस्स भगवओ महावीरस्स आइगरस्स, चरमतित्थयरस्स, पुवतित्थयरनिद्दिइस्स, जाव- संपाविउकामस्स ॥ वंदामि णं भगवंतं तत्थगयं इहगये, पासउ मे भगवं तत्थगए इयं ति कट्टु समणं भगवं महावीरं वंदति, नमसंति, वंदित्ता, नमंसित्ता सीहासणवरंसि पुरत्थाऽभिमु सन्निसन्ने ॥ १५ ॥
नमोsस्तु श्रमण भगवतो महावीरस्य, प्राकृतत्वात् चतुर्थीस्थाने षष्ठी । आदिकरस्य, तीर्थंकरस्य, चरमतीथंकरस्य, पूर्वतीर्थंकरेण श्रीआदिनाथेन निर्दिष्टस्य, सर्वसंपूर्णमनोरथस्य, मुक्तौ गन्तुकामस्य । ब्राह्मणकुण्डग्रामे नगरे देवानन्दाब्राह्मण्याः कुक्षौ स्थितस्य ते तुभ्यं नमस्कारं करोमि । अहम् इन्द्रः सौधर्मदेवलोके स्थितोऽस्मि, त्वं च देवानन्दायाः कुक्षौ स्थितः सन् माम् अत्र देवलोके स्थितं सेवकं पश्य, एवं कृत्वा वारं वारं श्रीमहावीरं वन्दते, नमस्कुरुते, सिंहासनोपरि पूर्वस्यां दिशि मुखं कृत्वा इन्द्रः स्थितः ॥ १५ ॥
For Private and Personal Use Only