________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तए णं तस्स सक्क्स्स, देविंदस्स, देवरन्नो अयं एयारूवे अज्झत्थिए, चिंतिए, पत्थिए, मणोगए कप्पे समुप्पजित्था ॥ नो खल्ल एवं भूयं, न एयं भवं, न एयं भविस्सइ, जं णं अरिहंता वा, चक्कवही वा, बलदेवा वा, वासुदेवा वा अंतकुलेसु वा, पंतकुलेसु वा, तुच्छकुलेसु वा दरिद्दकुलेसु वा किविणकुलेसु वा, भिक्खायरकुलेसु वा, माहणकुलेसु वा आयाइंसु वा, आयाइंति वा, आयाइस्संति वा ॥ १६ ॥ एवं खलु अरिहंता वा, चक्कवही वा, बलदेवा वा, वासुदेवा वा, उग्गकुलेसु वा, भोगकुलेसु वा, रायन्नकुलेसु वा, इक्खागकुलेसु वा, खत्तियकुसुवा, हरिवंसकुलेसु वा अण्णयरेसु तहप्पगारेसु विसुद्धजाइ - कुल-वंसेसु आयाइंसु वा, आयाइति वा, आयाइस्संति वा ॥ १७ ॥
ततो भगवद्दर्शनाऽनन्तरं तस्य शक्रस्य, देवेन्द्रस्य देवराजस्य एतादृशः प्रार्थितः, चिन्तितः, संकल्पितो विचारो मनसि समुत्पन्नः । कीदृशो विचारः ? तमाह- इदं कदापि नाऽभूत्, न भवति, न च भविष्यति यतोऽर्हन्तः, चक्रवर्तिनः, बलदेवाः, वासुदेवाश्च अन्तकुलेषु, शूद्राणां कुलेषु, प्रान्तकुलेषु, अधमेभ्योऽपि अधमकुलेषु,
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं. व्याख्या.
२
॥ ३७ ॥