________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पासित्ता णं पडिबुझंति ॥ ७७ ॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तिआणीए चोदस महासुमिणा दिट्टा, तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव-मंगल्लकारगा णं देवाणुप्पिआ ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तं जहाततो हे देवाऽनुप्रियाः ! एतेषां चर्तुदशस्वमानां किं मन्ये ? अहं विचारयामि किं कल्याणकारिफलं भविष्यति । यदा राज्ञा इति प्रश्नः कृतः तदा ते खपलक्षणपाठकाः सिद्धार्थस्य राज्ञः सकाशाद् अर्थ श्रुत्वा हर्षिताः, संतुष्टाः, प्रसन्नहृदयाः संजाताः। तेषां स्वप्नानां हृदये ग्रहणं कुर्वन्ति, ग्रहणं कृत्वा ईहां कुर्वन्ति, तेषां खानानाम्अर्थग्रहणं कुर्वन्ति, अर्थग्रहणं कृत्वा परस्परं विचारयन्ति, परस्परं विचार्य अर्थ लब्ध्वा, परस्परं दृष्ट्वा, अर्थस्य निश्चयं कृत्वा लब्धार्थाः, पृष्टार्थाः, गृहीतार्थाः, निश्चितार्थाःसन्तस्ते खप्नलक्षणपाठकाः सिद्धार्थस्य राज्ञोऽग्रे खमशास्त्रोच्चारणं कुर्वन्ति । अहो देवानुप्रिय ! खलु निश्चयेन हे राजन् ! अस्मत्वमशास्त्रे द्विचत्वारिंशत्वमाः सामान्यफलदाः। त्रिंशदुमहाखप्ता महाफलदाः। यदा सर्वेऽपि एकत्र क्रियन्ते तदा द्वासप्ततिवमा भवन्ति । तत्र हे राजन् ! अईन्माता, तथा चक्रवर्तिमाता अहंदूजीचे, तथा चक्रवर्तिजीवे गर्भे समुत्पन्ने सति त्रिंशन्महाखमानां मध्ये चर्तुदशमहाखमान् दृष्ट्वा जागर्ति, ते के गजाद् आरभ्य अग्निशिखां यावद् दृष्ट्वा जागर्ति । वासुदे
संग्रहणं कृत्वा परस्पर विवशतार्थाः सन्तस्ते खमलखनशास्त्रे द्विचत्वारिश भवन्ति । तत्र
तालि निश्चयेन हे राजकत्र क्रियन्ते तदा मुत्पन्न सति त्रि
For Private and Personal Use Only